________________
रथनेमीयाध्य | २२
उत्तराध्य. सारखतादिप्रबोधनभवनगमनमहादानानन्तरं निष्क्रमणाय पुरीनिर्गममुपवर्णयांवभूवेति सूत्रसप्तकार्थः ॥ एवं च
है प्रतिपन्नप्रव्रज्ये भगवतिबृहद्वृत्तिः
| वासुदेवो अ णं भणई, लुत्तकेसं जिइंदियं । इच्छियमणोरहे तुरियं, पावसू तं दमीसरा! ॥२५॥ नाणेणं ॥४९२॥ दसणेणं च, चरित्तेणं तवेण य । खंतीए मुत्तीए, वद्धमाणो भवाहि य ॥ २६॥ एवं ते रामकेसवा, दसारा य
है बहू जणा। अरिट्टनेमि वंदित्ता, अइगया बारगाउरिं ॥२७॥ o सूत्रत्रयं स्पष्ट, नवरं वासुदेवश्चेति चशब्दाबलभद्रसमुद्रविजयादयश्च 'लुप्तकेशम्' अपनीतशिरोरुहं ईप्सित:-अभि
लपितः स चासौ मनोरथश्च भगवन्मनोरथविषयत्वान्मुक्तिरूपोऽर्थ ईप्सितमनोरथस्तं 'तुरिय'ति त्वरितं 'पावसु'त्ति प्रामुहि, आशीर्वचनत्वादस्य आशिषि लिट्लोटा वित्याशिपि लोट् ॥ 'तम्' इति त्वं वर्द्धमानः' इति वृद्धिभाक् 'भवाहि
यत्ति भव, चशब्द आशीर्वादान्तरसमुच्चये । 'एवम्' उक्तप्रकारेण 'वन्दित्वा' स्तुत्वेति योगः, इह चैवंविधाशीर्व8 चनानामपि गुणोत्कर्षसूचकत्वेन स्तवनरूपत्वमविरुद्धमिति भावनीयं, 'दसारा यत्ति दशार्हाः, चशब्दो भिन्नक्रमस्ततः 'बहु'त्ति बहवो जनाश्च 'अतिगताः' प्रविष्टा इति सूत्रत्रयार्थः ॥ तदा च कीदृशी सती राजीमती किमचेटतेत्याह
सोऊण रायकन्ना, पब्वजं सा जिणस्स उ । णीहासा उ निराणंदा, सोगेण उ समुच्छिया ॥ २८॥
44564GESCORCHESAR
॥४९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org