SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. रथनेमी याध्य० बृहद्वृत्तिः ॥४९॥ CASSROORKERSAGAR कारणा एए, हम्मति सुबहू जिया । न मे एयं तु निस्सेसं, परलोगे भविस्सई ॥ १९॥ सो कुंडलाण जुयलं, ४ सुत्तगं च महायसो । आभरणाणि य सव्वाणि, सारहिस्स पणामई ॥ २०॥ मणपरिणामो अकओ, देवा य जहोइयं समोइन्ना। सब्बिड्डीह सपरिसा, निक्खमणं तस्स काउं जे ॥२१॥ देवमणुस्सपरिवुडो, सिवियारयणं तओ समारूढो । निक्खमिय बारगाओ, रेवययंमि ठिओ भयवं ॥२२॥ उजाणे संपत्तो, ओइन्नो उत्तमाउ सीयाओ। साहस्सीए परिवुडो अह निक्खमइ उ चित्ताहिं ॥ २३ ॥ अह सो सुगंधगंधिए तुरियं मउअकुंचिए । सयमेव लुचई केसे, पंचट्ठीहिं समाहिओ॥ २४ ॥ | सुगममेव नवरं 'तस्य' इति सारथेः बहूनां-प्रभूतानां प्राणानां-प्राणिनां विनाशनं-हननमर्थादभिधेयं यस्मिंस्तद्वहुप्राणविनाशनं 'सः' भगवान् 'सानुक्रोशः' सकरुणः, केषु?-'जिएहि उत्ति जीवेषु 'तु' पूरणे ॥ मम कारणादितिहेतोर्मद्विवाहप्रयोजने भोजनार्थत्वादमीषामित्यभिप्रायः, 'हम्मंति'त्ति हन्यन्ते वर्तमानसामीप्ये लट्, ततो हनिष्यन्त | इत्यर्थः, पाठान्तरतः 'हम्मिहति'त्ति स्पष्टं, 'सुबहवः' अतिप्रभूताः 'जिय'त्ति जीवाः, 'एतदिति जीवहननं 'तुः' एवकारार्थी नेत्यनेन योज्यते, ततः 'न तु' नैव 'निस्सेसंति 'निःश्रेयसं कल्याणं परलोके भविष्यति, पापहेतुत्वादस्येति भावः, भवान्तरेषु परलोकभीरुत्वस्यात्यन्तमभ्यस्ततयैवमभिधानमन्यथा चरमशरीरत्वादतिशयज्ञानित्वाच भगवतः १ सव्वाणि ॥४९॥ Jain Education Inter nal For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy