________________
मांसमुपचीयते' इति प्रवादतो मांसमुपचितं स्यादिति मांसाथै भक्षयितव्यानविवेकिभिरिति शेषः, 'पासित्त'त्ति दृष्ट्वा, * कोऽर्थः ?-उक्तविशेषणविशिष्टान् हृदि निधाय 'सः' इति भगवानरिष्टनेमिमहती प्रज्ञा-प्रक्रमान्मतिश्रुतावधिज्ञान
त्रयात्मिका यस्यासौ महाप्रज्ञः 'सारथिं' प्रवर्त्तयितारं प्रक्रमाद्गन्धहस्तिनो हस्तिपकमितियावत्, यद्वाऽत एव तदा । रथारोहणमनुमीयत इति रथप्रवर्त्तयितारम् । 'कस्सट्टत्ति कस्य 'अर्थात्' निमित्तादिमे प्राणाः, एते सर्वे 'इमे इत्यनेनैव च गते एते इति पुनरभिघानमतिसाद्रहृदयतया पुनः पुनस्त एव भगवतो हृदि विपरिवर्तन्त इति ख्यापनार्थ, यदिवा 'इमे' प्रत्यक्षाः 'एते' समीपतरवर्तिनः, उक्तं हि "इदमः प्रत्यक्षगतं समीपतरवर्ति चैतदो रूपम्,” पठ्यते च-'बहुपाणे त्ति प्रतीतं, 'सुखैषिणः' साताभिलाषिणः 'सन्निरुद्धे यत्ति सन्निरुद्धाः 'च' पूरणे 'अच्छिहि'त्ति |आसत इति पोडशसूत्रार्थः ॥ एवं च भगवतोक्ते
अह सारही तओ भणइ, एए भद्दा उ पाणिणो । तुझं विवाहकजंमि, भोआवेउं बहुं जणं ॥१७॥ सुगममेव, नवरम् 'अर्थ' इति भगवद्वचनानन्तरं 'भद्दा उत्ति 'भद्रा एव' कल्याणा एव न तु श्वशृगालादय एव कुत्सिताः. अनपराधतया वा भद्रा इत्युक्तं भवति, तव 'विवाहकार्य' परिणयनरूपप्रयोजने 'भोयावे'ति भोजयि-12 तुम् , अनेन यदुक्तं 'कस्यार्थादिति तत्प्रत्युत्तरमुक्तमिति सूत्रार्थः ॥ इत्थं सारथिनोक्ते यद्भगवान् विहितवांस्तदाह
सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापन्ने, साणुकोसे जिएहि उ ॥१८॥ जइ मज्झ
For Personal & Private Use Only
Jain Education Inten
www.jainelibrary.org