SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥४९०॥ पट्टहस्तिनमित्यर्थः, शोभत इति वर्त्तमान निर्देशः प्राग्वत्, 'चूडामणिः ' शिरोऽलङ्काररत्नम् । 'अथ' अनन्तरम् 'उच्छ्रितेन' उपरिधृतेन पाठान्तरतश्च - वेतोच्छ्रितेन 'चामराहि यत्ति चामराभ्यां च शोभितः 'दसारचक्केणं'ति दशाईचक्रेण यदुसमूहेन 'चतुरङ्गिण्या' हस्त्यश्वरथपदातिरूपाङ्गचतुष्टयान्वितया 'रचितया' न्यस्तया 'यथाक्रमं यथापरिपाटी तूर्याणां - मृदङ्गपटहादीनां सन्निनादेनेति - संनह्यत इत्यादिषु समो भृशार्थस्यापि दर्शनादतिगाढध्वनिना 'दिव्येन ' | इति प्रधानेन देवागमनस्यापि तदा सम्भवाद्देव लोकोद्भवेन वा 'गयणं फुसे'त्ति आर्पत्वाद् 'गगनस्पृशा' अतिप्रबल - तया नभोऽङ्गणव्यापिना, सर्वत्र च लक्षणे तृतीया, 'एतादृश्या' अनन्तराभिहितरूपया 'ऋद्धया' विभूत्या 'त्या' दीया, उत्तरत्र चशब्दोऽभिन्नक्रमतो त्या चोत्तमयोपलक्षितः सन्निजकाद्भुवनात् 'निर्यातः' निष्क्रान्तः 'वृष्णिपुङ्गवः' यादवप्रधानो भगवानरिष्ठनेमिरितियावत् । ततश्चासौ क्रमेण गच्छन् प्राप्तो विवाहमण्डपासन्नदेशम्, 'अर्थ' | अनन्तरं स तत्र 'निर्यन्' अधिकं गच्छन् 'दिस्स' त्ति दृष्ट्वा अवलोक्य 'प्राणान्' स 'प्राणिनः' मृगलावकादीन् 'भयद्रुतान्' भयत्रस्तान् वाटैरिति - वाटकैः - वृत्तिवरण्डकादिपरिक्षिप्त प्रदेशरूपैः 'पञ्जरैश्च' वन्धनविशेषैः 'सन्निरुद्धान्' गाढ नियन्त्रितान् पाठान्तरतस्तु - बद्धरुद्धान्, अत एव सुदुःखितान्, तथा जीवितस्यान्तो- जीवितान्तो मरण गित्यर्थस्तं संप्राप्तानिव संप्राप्तान्, अतिप्रत्यासन्नत्वात्तस्य यद्वा जीवितस्यान्तः - पर्यन्तवर्त्ती भागस्तमुक्तहेतोः संप्राप्तान् 'मांसार्थ' मांसनिमित्तं च भक्षयितव्यान् मांसस्यैवातिगृद्धिहेतुत्वेन तद्भक्षणनिमित्तत्वादेवमुक्तं, यदिवा 'मांसेनैव Jain Education International For Personal & Private Use Only रथनेमी याध्य० २२ ॥४९०॥ www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy