SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. ॥४८२ ॥ निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरंते, पिहुंडं नयरमागए ॥ २ ॥ पिहुंडे ववहरंतस्स, वाणिओ देह धूअरं । तं ससत्तं पइगिज्झ, सदेसमह पत्थिओ || ३ || अह पालियस्स घरणी, समुद्दमि पसवई । अह दारए तर्हि जाए, समुहपालित्ति नामए ॥४॥ खेमेण आगए चंप, सावए वाणिए घरं । संवडई घरे तस्स, दारए से सुहोइए ॥ ५ ॥ बावन्तरी कलाओ अ, सिक्खिए नीइकोविए । जुव्वणेण य अष्फुरणे, | सुरुवे पियदंसणे ॥ ६ ॥ तस्स रूववई भज्जं, पिया आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥ ७ ॥ अह अन्नया कयाई, पासायालोअणे ठिओ । वज्झमंडन सोभागं, वज्झं पास बझगं ॥ ८ ॥ तं | पासिऊण संविग्गो, समुद्दपालो इणमब्बवी । अहो असुहाण कम्माणं, निजाणं पावगं इमं ॥ ९ ॥ संबुद्धो सो तहिं भयवं परमं संवेगमागओ । आपुच्छम्मापियरो, पञ्चए अणगारियं ॥ १० ॥ सूत्राणि दश । इदमुत्तरं चाध्यनं क्वचित्सोपस्कारतया व्याख्यास्यते - 'चम्पायां' चम्पाऽभिधानायां पुरि पालितो नाम सार्थवाहः श्रावकः' श्रमणोपासकः 'आसीत्' अभूद् वणिगेव वणिजः - वणिग्जातिः महावीरस्य भगवतः 'शिष्यः' विनेयः स इति सतुः विशेषणे 'महात्मनः' प्रशस्यात्मनः । स च hrefगाह — 'नैर्ग्रन्थे' निर्ग्रन्थसम्बन्धिनि 'पावयणे' त्ति प्रवचने श्रावकः सः इति पालितो विशेषेण कोविदः - पण्डितो विकोविदः, कोऽर्थः ? - विदितजीवादिपदार्थः ' पोतेन व्यवहरन्' प्रवहणवाणिज्यं कुर्वन् 'पिहुण्डं' पिहुण्डनामकं नगरम् 'आगतः' प्राप्तः । तत्र च पिहुण्डे Jain Education International For Personal & Private Use Only समुद्रपा लीया. २१ ॥४८२ ॥ www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy