SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ महानिर्य उत्तराध्य. ॥ महानियंठिजं ॥२०॥ बृहद्वृत्तिः || राजा चासौ सिंहवातिपराक्रमवत्तया राजसिंहः, अनगारस्य च सिंहत्वं कर्ममृगान प्रत्यतिदारुणत्वात् प्रशंसा न्थीया० reen ख्यापकं वा उभयत्र सिंह इति, सावरोधः'सान्तःपुरः सपरिजनः'सपरिवारः विमलेन' विगत मिथ्यात्वमलेन ।उच्छृसिता है। इवोच्छ्रसिताः-उद्भिन्ना रोमकूपा-रोमरन्ध्राणि यस्यासावुच्छसितरोमकपः 'अतियातोत्ति 'अतियातः' गतः स्वस्थानमिति गम्यते, 'इतरः' संयतः सोऽपि हि विहग इव' पक्षीव 'विप्रमुक्तः' क्वचिदपि प्रतिबन्धविरहितो |विहरतीति वर्तमान निर्देशः प्राग्वत्, 'विगतमोहः' विगतवैचित्त्यः. शेषं सुगममिति सूत्रत्रयार्थः ॥ 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ॥ इति श्रीशान्त्याचार्यविरचिताया. मुत्तराध्ययनटीकायां शिष्यहितायां महानिर्ग्रन्थीयं नाम विंशतितममध्ययनं समाप्तमिति ॥ २० ॥ ॥४८॥ । इति श्रीशान्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटी०विंशतितममध्ययनं समाप्तम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy