________________
ISI त्तिमाणं ॥५५॥ तंसि नाहो अणाहाणं, सव्वभूयाण संजया !। खामेमि ते महाभाग !, इच्छामि अणुसा........ ...................
.... सि ॥५६॥ पुच्छिऊण मए तुम्भं, झाणविग्यो य जं कओ। निमंतिया य भोगेहिं,तंसव्वं मरिसेहि मे॥७॥
सूत्रचतुष्टयं स्पष्टमेव, नवरं तुष्टश्चेति 'चः' पुनरर्थे भिन्नक्रमश्च, ततः श्रेणिकः पुनरिदमाह-'यथाभूतं' यथाऽवस्थितम् उपदर्शितं त्वयेति प्रक्रमः, 'सुलद्धं खुत्ति सुलब्धमेव 'लाभाः' वर्णरूपाद्यवाप्तिरूपा धर्मविशेषोपलम्भात्मका, वा सुलब्धा उत्तरोत्तरगुणप्रकर्षहेतुत्वात् , सनाथाश्च सबान्धवाश्च तत्त्वत इति गम्यते, 'यद्' यस्माद् 'भे' इति । भवन्तो, जिनोत्तममार्गस्थितत्वं सुलब्धजन्मत्वादी हेतुः 'तंसी'ति पूर्वार्द्धन पुनरुपबृंहणा कृता, उत्तरार्द्धन तु क्षम-3 णोपसंपन्नते दर्शिते, इह तुते'त्तित्वां। 'अणुसासिउंति 'अनुशासयितुं' शिक्षयितुमात्मानं भवतेति गम्यते, पुनःक्षमणामेव विशेषत आह-पृष्ट्वा 'कथं त्वं प्रथमघयसि प्रबजित' इत्यादि पर्युनुयुज्य निमन्त्रिताश्च भोगैयदिति सम्बन्ध इति सूत्रचतुष्टयार्थः ॥ सकलाध्ययनार्थोपसंहारमाह___ एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाइ भत्तिए । सओरोहो य सपरियणो [सबंधवो य], धम्माणुरत्तो विमलेण चेयसा ॥५८॥ ऊससियरोमकूवो, काऊण य पयाहिणं । अभिवंदिऊण सिरसा, अइयाओ नराहिवो ॥ ५९॥ इयरोऽवि गुणसमिद्धो तिगुत्तिगुत्तो तिदंडविरओ य । विहग इव विप्पमुक्को विहरइ वसुहं विगयमोहु ॥६०॥ त्तिबेमि ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org