________________
न्धीया०
उत्तराध्य. 'चरित्तमायारगुणन्निए'त्ति मकारोऽलाक्षणिकः, चरित्रस्याचरणम् आचारः-आसेवनं स एव गुणः, यद्वा गुणो- महानिर्म
है ज्ञानं ततस्तेन ताभ्यां वाऽन्वितश्चारित्राचारगुणान्वितः 'ततः' महानिर्ग्रन्थमार्गगमनाद् 'अनुत्तरं' प्रधानं 'संजम है बृहद्वृत्तिः
पालिया णंति 'संयम यथाख्यातचारित्रात्मकं 'पालयित्वा' आसेव्य 'निराश्रवः' हिंसाद्याश्रवरहितः सन् क्षप॥४८०॥ यित्वा यदिवा 'संखविया णति 'सङ्कपय्य' संक्षयं नीत्वा 'कर्म' ज्ञानावरणीयादि 'उपैति' उपगच्छति 'स्थानं पदं
विपुलं च तदनन्तानामपि तत्रावस्थितरुत्तमं च प्रधानत्वाद् विपुलोत्तमं 'ध्रुवं नित्यं मुक्तिपदमितियावदिति सूत्रार्थः ॥ सर्वोपसंहारमाह
एवुग्गदंतेऽवि महातवोधणे, महामुणी महापइणे महायसे ।
महानियंठिजमिणं महासुअं, से काहए महया वित्थरेणं ॥५३ ॥ 'एवम्' उक्तप्रकारेण 'से काहए'त्ति स श्रेणिकपृष्टो मुनिरकथयत् , तत्कालापेक्षया कथयति वेति सम्बन्धः, उग्रः-उत्कटः कर्मशत्रुजयंप्रति स एव 'दान्तः'प्राग्वत् उग्रदान्तः अपिः पूरणे महाप्रतिज्ञः' अतिदृढव्रताभ्युपगमोऽत Inyeon
एव महायशा महानिन्थेभ्यो हितं महानिर्ग्रन्थीयम् 'इदम्' अनन्तरोक्तं, शेषं स्पष्टमिति सूत्रार्थः ॥ ततश्चहै। तुट्ठो अ सेणिओ राया, इणमुदाहु कयंजली । अनायं जहाभूयं, मुगु मे उवदंसियं ॥ ५४॥ तुझं सुलद्धं
खु मणुस्सजम्म, लाभा सुलद्धा य तुमे महेसी तुम्भे सणाहा य सबंधवा य, जंभे ठिया मग्गि जिणु-|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org