SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ 6 उत्तराध्य.विधः पोल्लेत्यन्तःशुषिरा ‘एवं' इत्यवधारणे तेन पोलैव, न मनागपि निविडा 'मुष्टिः' अङ्गुलिसन्निवेशविशेषात्मिका महानिर्म यथा' इति सादृश्ये, पठ्यते वा-'पोल्लारमुट्ठी जह'त्ति इहापि 'पोल्लर'त्ति शुपिरा, असारत्वं चोभयोरपि सदर्थशून्यतया बृहद्वृत्तिः है 'अयंतिय'त्ति 'अयत्रितः' अनियमितः कूटकार्षापणवत्, वाशब्दस्येहोपमार्थत्वात् , यथा बसौ न केनचित्कूटतया 1 न्थीया० ॥४७॥ नियन्यते, तथैषोऽपि गुरूणामप्यविनीततयोपेक्षणीयत्वात् , 'राढामणि'त्ति काचमणिवैडूर्यवत्प्रकाशते-प्रतिभासत ६ इति वेडूर्यप्रकाशः-वैडूर्यमणिसदृशः 'अमहार्घकः' इत्यमहामूल्यो भवति, 'चः' समुच्चये भिन्नक्रमस्ततोऽमहार्घकश्च ४ है 'जाणएसुत्ति ज्ञेषु मुग्धजनविप्रतारकत्वात्तस्य ॥ 'कुशीललिङ्गं' पार्थस्थादिवेषम् 'इह' अस्मिन् जन्मनि धारयित्वा । |'ऋषिध्वज' मुनिचिह्न रजोहरणादि 'जीरिय'त्ति आर्षत्वाजीविकायै 'हयित्वा' इदमेव प्रधानमितिख्यापनेनोपबंध यद्वा 'इसिज्झयंमि' सुवव्यत्ययाद् ऋषिध्वजेन 'जीविय'त्ति विन्दुलोपात् ‘जीवितम्' असंयमजीवितं जीविकां वा-निर्वहणोपायरूपां बृंहयित्वेति-पोषयित्वाऽत एवासंयतः सन् 'संजय लप्पमाणे त्ति प्राकृतत्वात्सोपस्कारत्वाच संयतमात्मानं लपन , पठ्यते च-'संजयलाभमाणे'त्ति आपत्वात् संयतलाभः-स्वर्गापवर्गाप्राप्तिरूपस्तं मन्यमानो ममायं भविष्यतीति गणयन् 'विनिघातं' विविधाभिघातरूपम् 'आगच्छति' आयाति स 'चिरमपि' प्रभूतकालमप्यास्तामल्पं नरकगत्यादाविति भावः ॥ इहैव हेतुमाह-विषं पिवन्तीति आपत्वात्पीतं यथा 'कालकूटं' कालकूटनामकं 'हणाइ'त्ति हन्ति, चस्य च गम्यमानत्वात् शस्त्रं च, यथा कुत्सितं गृहीतं कुगृहीतम् 'एसेव'त्ति एष एवं ॥४७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy