________________
54ORMUSALAMMAR
विषादिवत् 'धम्मो'त्तिधर्मो-यतिधर्मः 'विषयोपपन्नः' शब्दादिविषययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन द्रध्ययति-1 मिति शेषः 'वेताल इवाविवण्ण'त्ति अविपन्नः अप्राप्तविपत् मन्त्रादिभिरनियत्रित इत्यर्थः,पठ्यते च-'वेयाल इवावि-1बंधणो'त्ति इह च 'अविवन्धनः' अविद्यमानमत्रादिनियन्त्रणः, उभयत्र साधकमिति गम्यते ॥ यो लक्षणं 'सुविणो'त्ति खप्नं चोक्तरूपं 'प्रयुञ्जानः' व्यापारयन् निमित्तं च-भौमादि कौतुकं च-अपत्याद्यर्थ स्नपनादि तयोः संप्रगाढः-अतिशयासक्तो निमित्तकौतुकसंप्रगाढः 'कुहेडविज'त्ति कुहेटकविद्या-अलीकाचर्यविधायिमत्रतत्रज्ञानात्मि-T कास्ता एव कर्मबन्धहेतुतयाऽऽश्रवद्वाराणि तैर्जीवितुं शीलमस्येति कुहेटकविद्याऽऽश्रवद्वारजीवी 'न गच्छति' न प्राप्नोति 'शरणं' त्राणं दुष्कृतरक्षाक्षम 'तस्मिन्' फलोपभोगोपलक्षिते 'काले' समये ॥ अमुमेवार्थ भावयितुमाह-'तमंतमेणेव उ'त्ति अतिमिथ्यात्वोपहततया 'तमस्तमसैव' प्रकृष्टाज्ञानेनैव 'तुः' पूरणे' सः' द्रव्ययतिः अशीलः सदा दुःखी विराधनाजनितदुःखेनैव 'विप्परियासुवेइ'त्ति विपर्यासं तत्त्वादिषु वैपरीत्यम् 'अति' उपगच्छति, ततश्च 'संधावति' * सततं गच्छति नरकतिर्यग्योनीः 'मौन' चारित्रं विराध्य 'असाधुरूपः' तत्त्वतोऽयतिखभावः सन् , अनेन विराधनाया।
अनुबन्धवत्फलमुक्तम् ॥ कथं पुनर्मोनं विराध्य कथं वा नारकतिर्यग्गतीः संधावतीत्याह-'उद्देसिय'मित्यादि, क्रयणं-क्रीतं तेन कृतं-निर्वर्तितं क्रीतकृतं 'नित्यागं' नित्यपिण्डम् 'अग्गीविव'त्ति अग्निरिव प्राकृतत्वादाकारः सर्वम्-अप्राशुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापमिति योगः 'गच्छति' याति कुगतिमिति शेषः।।
Jain Education in
For Personal & Private Use Only
wwwwjainelibrary.org