________________
IPI योगः, प्रक्रमाचात्मन एव 'विकरिता च' विक्षेपकश्चात्मैव तेषामेव, अतश्चात्मैव 'मित्रम्' उपकारितया सुहृत् । 8/'अमित्त'ति 'अमित्रं च' अपकारितयाऽसुहृत् । कीटक सन् ?-'दुप्पट्ठियसुप्पटिओ'त्ति, दुष्टं प्रस्थितः-प्रवृत्तो दुष्प्र-18 स्थितः दुराचारविधातेतियावत् सुष्टु प्रस्थितः सुप्रस्थितः सदनुष्ठानकर्तेतियावत् योऽर्थः, एतयोविशेषणसमासः, दुष्प्रस्थितो ह्यात्मा समस्तदुःखहेतुरिति वैतरण्यादिरूपः सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः । तथा च प्रव्रज्याऽवस्थायामेव सुप्रस्थितत्वेनात्मनोऽन्येषां च योगकरणसमर्थत्वान्नाथत्वमिति सूत्रद्वयगर्भार्थः ॥ पुनर-13 न्यथाऽनाथत्वमाह
इमा हु अन्नावि अणाहया निवा!, तामेगचित्तो निहुओ सुणेहि मे। नियंठधम्म लहियाणवी जहा, सीयंति एगे बहुकायरा नरा ॥ ३८॥ जे पव्वइत्ताण महव्वयाई, सम्म (च)नो फासयई पमाया। अणिग्ग-1 हप्पा य रसेसु गिद्धे, न मूलओ छिंदह बंधणं से ॥ ३९ ॥ आउत्तया जस्स य नत्थि कावि, इरियाइ भासाइ
तहेसणाए। आयाणनिक्खेवदुगुंछणाए, न वीरजायं अणुजाइ मग्गं ॥४०॥ चिरंपि से मुंडई भवित्ता, अथिहै रव्वए तवनियमेहिं भट्टे । चिरंपि अप्पाण किलेसइत्ता, न पारए होइ हु संपराए ॥४१॥ पुल्लेव मुट्ठी जह
से असारे, अयंतिते कूडकहावणे य ।राढामणी वेरुलियप्पगासे, अमहग्घए होइ हु जाणएसु ॥४२॥ द्र कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय व्हइत्ता । असंजए संजय लप्पमाणे, विणिघायमागच्छइ
ANSAR
Jain Education Internatonal
For Personal & Private Use Only
www.jainelibrary.org