________________
उत्तराध्य.
महानिर्म
बृहद्वृत्तिः
न्धीया०
॥४७२॥
पनयरयणो राया, सेणिओ मगहाहिवो । विहारजत्तं निजाओ,मंडिकुच्छिसि चेइए ॥२॥ नाणादुमलयाहै इन्नं, नाणापक्खिनिसेवियं । नाणाकुसुमसंछण्णं, उजाणं नंदणोवमं ॥३॥ तत्थ सो पासए साहु, संजयं ।
सुसमाहियं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइयं ॥ ४ ॥ तस्स रूवं तु पासित्ता, राइणो तंमि संजए। अचंतपरमो आसी, अउलो रूवविम्हओ॥५॥ अहो वन्नो अहो रूवं, अहो अजस्स सोमया । अहो खंती अहो मुत्ती, अहो भोगे असंगया ॥६॥ तस्स पाए उ वंदित्ता, काऊण य पयाहिणं । नाइदूरमणासन्ने, पंजली पडिपुच्छई ॥७॥ तरुणोऽसि अज्जो ! पव्वइओ, भोगकालंमि संजया!। उवडिओऽसि सामन्ने, ए
अमटुं सुणेमु ता ॥८॥ द। सूत्रसप्तकं पाठसिद्धमेव, नवरं प्रभूतानि रत्नानि-मरकतादीनि प्रवरगजाश्वादिरूपाणि वा यस्यासौ प्रभूतरत्नः ||
विहारजत्त'न्ति सुव्यत्ययाद् विहारयात्रया क्रीडार्थमश्ववाहनिकादिरूपया 'निर्यातः' निर्गतो नगरादिति गम्यते, 'मंडिकुच्छिसित्ति मण्डिकुक्षौ मण्डिकुक्षिनाम्नि 'चैत्ये' इत्युद्याने । तदेव नानेत्यादिना विशिनष्टि-'साहुं संजयं सुसमाहियंति,साधुः सर्वोऽपि शिष्ट उच्यते तद्वयवच्छेदार्थ संयतमित्युक्तं, सोऽपि च बहिःसंयमवान्निवादिरपि स्यादिति ॥४७२॥ सुष्टु समाहितो-मनःसमाधानवान् सुसमाहितस्तमित्युक्तं, 'सुहोइयंति सुखोचितं शुभोचितं वा । 'अत्यन्तपरमः' अतिशयप्रधानः 'अतुलः' अनन्यसदृशो रूपविषयो विस्मयो रूपविस्मयः 'अहो?' इत्यादिना विस्मयखरूपमुक्तम् , इह
CRECERCOREOGY
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org