SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. सज्ञोपयुक्ताश्च, २६ । द्वारम् । 'आहार'त्ति पुलाकादयो निन्थावसाना आहारका एव, स्नातकस्तु आहारकोऽ- महानिर्मनाहारको वा २७ । द्वारं । तथा 'भव'त्ति पुलाकादयश्चत्वारो जघन्यत एकं भवग्रहणमुत्कृष्टतस्तु पुलाकनिम्र न्थीया० न्थयोस्त्रीणि, बकुशप्रतिसेवककषायकुशीलानामष्टौ सातकस्याजघन्योत्कृष्टमेकमेव २८ । द्वारं । आगरिसत्ति है। ॥४७॥ आकर्षणमाकर्षः, स चेह सर्वविरतेर्ग्रहणमोक्षौ, पुलाकादीनां चतुर्णा जघन्येनैकभविक एक एवाकर्षः, उत्कृष्टेन 2 पुलाकस्य त्रयो बकुशप्रतिसेवककषायकुशीलानां शतशो, निर्ग्रन्थस्य द्वौ, स्नातकस्याजघन्योत्कृष्ट एकः, नानाभविकाकर्षापेक्षया पुलाकादीनां चतुर्णा जघन्येन द्वौ उत्कृष्टेन पुलाकस्य सप्त, बकुशस्य कुशीलद्वयस्य च सहस्रशो, निम्रन्थस्य पञ्च, स्नातकस्य तु नास्त्येव २९॥ द्वारं। काले'त्ति पुलाको जघन्यत उत्कृष्टतश्चान्तमुहूत्ते यावद्भवति, बकुशप्रति सेवककषायकुशीलास्तु जघन्येनैकसमयमुत्कृष्टेन देशोनां पूर्वकोटिं, निर्ग्रन्थोऽपि जघन्यत एक समयमुत्कृष्टेनान्तदूमुहूर्त, तथा च भगवत्याम्-"णियंठे पुच्छा, गोयमा ! जहण्णेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं” अन्ये तु निम्र-18 न्थोऽपि जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेवेति मन्यन्ते, स्नातको जघन्येनान्तर्मुहूर्त्तमुत्कृष्टतो देशोनां पूर्वकोटिम् , एव-13 मेकजीवापेक्षया, वहुजीवापेक्षया तु पुलाकनिर्ग्रन्थौ जघन्यत एकं समयमुत्कृष्टेनान्तर्मुहूर्त, बकुशः सर्वाद्धम्, एवं ॥४७०॥ प्रतिसेवककषायकुशीलस्नातका अपि ३० । द्वारम् । 'अंतरे यत्ति पुलाकादीनां चतुर्णामन्तरं जघन्येनान्तर्मुहूर्तमुत्कटतोऽनन्तं कालं, स च कालतोऽनन्ता उत्सर्पिण्यवसर्पिण्यः, क्षेत्रत उपार्द्धपुद्गलपरावर्तों देशोनः, स्नातकस्य नास्त्य MACREACROSAROKAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy