________________
महानिग्रं
उत्तराध्य. 1 कपायकुशीलश्चतुर्पु संज्वलनक्रोधादिषु त्रिषु द्वयोरेकस्मिन् वा स्यात् , निर्ग्रन्थोऽकषायः, सचोपशमतः क्षयतो वा, एवं है।
है. सातको,नवरमसौ क्षीणकषाय एव १९॥ द्वार। 'लेस'त्ति पुलाकबकुशप्रतिसेवकाः पीतपद्मशुक्लाभिधानासु तिसृषु लेश्यासु, थीया. बृहद्वृत्तिः
कषायकुशीलः षट्खपि, निम्रन्थः शुक्ललेश्यायां, स्नातकस्तस्यामेवातिशुद्धायाम् २० । द्वारं। परिणामे यत्ति पुला॥४६९॥ कवकुशप्रतिसेवककपायकुशीला वर्द्धमाने हीयमानेऽवस्थिते वा परिणाम स्युः, निर्ग्रन्थस्नातकी वर्द्धमानावस्थितपरि
दणामावेव, तत्र च पुलाकादयस्त्रयो वर्द्धमाने परिणामे, अवस्थिते तु जघन्येनैकं समयं, समयानन्तरं कषायकुशील
त्वादिगमनेन मरणेन वा, नवरं पुलाकस्य मरणं नास्ति, उक्तं च-"पुलाके तत्थ णो मरति"त्ति । उत्कृष्टेनान्तर्मुहूतम् , एवं हीयमानेऽपि, अवस्थिते तु जघन्यतः समयमुत्कृष्टेन सप्त समयान् , निम्रन्थो जघन्यत उत्कृष्टतश्चान्तर्मुहत्ते बद्धेमाने परिणाम, अवस्थिते तु जघन्येने समयम् उत्कृष्टेनान्तमहत्त, तथा चागमः-"णियठे णं भंते ! केवतियं कालं वद्धमाणपरिणामे होजा?, गोयमा ! जहन्नेणं अंतोमुहत्तं. उक्कोसेणंपि अंतोमुहुत्तं । केवइयं कालं| ४ अवट्ठियपरिणाम होजा ?, गोयमा ! जहण्णेणं एकं समयं उक्कोसेणं अंतोमुहुत्तं"ति । अपरे त्वयमुत्कृष्टतोऽवस्थि
तपरिणामे सप्त समयानित्याहुः, स्नातको जघन्येन उत्कृष्टेन च वर्द्धमानपरिणामेऽन्तर्मुहूर्त्तमवस्थितपरिणामे जघ- ॥४६९॥ न्यतोऽन्तर्मुहूर्त्तमुत्कृष्टेन देशोनां पूर्वकोटीम् २१ । द्वारं । 'बंधण'त्ति कर्मबन्धनं, तत्रायुर्वर्जाः सप्त कर्मप्रकृतीः पुलाको । वनाति, बकुशप्रतिसेवकौ तु सप्त अष्टौ वा, आयुपोऽपि तयोर्बन्धसम्भवात्, कपायकुशीलोऽष्टौ सप्त षड् वाऽऽ
www.jainelibrary.org
For Personal & Private Use Only
Jain Education Internal anal