SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ महानिम्रन्थीया० %A4%95 उत्तराध्य. जइ उवसंहरिउं, तहा सिणाइयाणं जो संहरणादिसंभवो सो पुचोवसंहरियाणं, जओ केवलियादिणो नोवसंहरिज- ति"त्ति १२॥ द्वारं । 'गति'त्ति 'गतिः' प्रागुक्तैव नवरमिहाराधनाविराधनाकृतो विशेष उच्यते-तत्र पुलाकोऽविराधनाद् बृहद्वृत्तिः इन्द्रेपूत्पद्यते, विराधनातस्त्विन्द्रसामानिकत्रयस्त्रिंशलोकपालानामन्यतमेपु, एवं वकुशप्रतिसेवनाकुशीलावपि, कषा॥४६॥ यकुशीलः पुनरविराधनया इन्द्रेष्वहमिन्द्रेषु वा जायते, विराधनयेन्द्रादीनामन्यतमेषु, निर्ग्रन्थस्त्वहमिन्द्रेष्वेवोत्पद्यते १३ । द्वारं । 'ठितित्ति, पुलाकस्स जघन्येन पल्योपमपृथक्त्वं स्थितिरुत्कृष्टतोऽष्टादश सागरोपमाणि, वकुशप्रतिसेवनाकपायकुशीलानामपि जघन्यतः पल्योपमपृथक्त्वमुत्कृष्टतो बकुशप्रतिसेवकयोविंशतिसागरोपमाणि, कपायकुशीलस्य तु त्रयस्त्रिंशत् , निर्ग्रन्थस्याजघन्योत्कृष्टा त्रयस्त्रिंशदेवेति १४ । द्वारं । 'संजमे'त्ति पुलाकबकुशप्रतिसेवककषायकुशीलानामसङ्खयेयानि संयमस्थानानि, निर्ग्रन्थस्नातकयोरजघन्योत्कृष्टमेकमेव संयमस्थानं १५ । द्वारं । 'णिगासि'त्ति, आपत्वात्समा( मो)लोपे सन्निकर्षः-स्वस्थानपरस्थानापेक्षया तुल्याधिकहीनत्वचिन्तनं, तत्र च |संयमस्थानापेक्षया सर्वस्तोकं निर्ग्रन्थस्य, स्नातकस्य चैकमजघन्योत्कृष्टं संयमस्थानं ततः पुलाकस्यासङ्खयेयगुणानि, एवं बकुशप्रतिसेवककपायकुशीलानामपि पूर्वपूर्वापेक्षयाऽसङ्कयेयगुणत्वं भावनीयम् , अमीषां च पञ्चानामपि प्रत्येकमनन्ताचारित्रपर्यायाः, यत उक्तम्-"पुलाकस्स णं भंते ! केवतिया चरित्तपजवा पण्णत्ता , गायमा ! काअणंता चरित्तपजवा पण्णत्ता, एवं जाव सिणायस्सत्ति" तथा च-चारित्रपर्यायापेक्षया स्वस्थान सन्निकपेचिन्ताया ॥४६८॥ -%e0 For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy