SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 8 पण्णवण १ वेय २ रागे ३ कप्प ४ चरित्त ५ पडिसेवणा ६ नाणे ७ । तित्थ ८ लिंग ९ सरिर । १० खित्ते ११ काल १२ गइ १३ ठिइ १४ संजम १५ निगासे १६ ॥ ४२३ ॥ जोगु १७ वओग १८ कसाए : १९ लेसा २० परिणाम २१ बंधणे २२ उदए २३ । कम्मोदीरण २४ उवसंपजहण २५ सण्णा २६ य है आहारे २७॥ ४२४ ॥ भावा २८ ऽऽगरिसे २९ कालं ३० तरे ३१ समुग्घाय ३२ खित्त ३३ फुसणा य३४।। भावे ३५ परिणामे ३६ खल्लु महानियंठाण अप्पबहू ३७ ॥ ४२५ ॥ है। तत्र प्रज्ञापना-खरूपनिरूपणं, तचैषां क्षुल्लकनिम्रन्थीयाध्ययन एवाभिहितमिति नेहाभिधीयते १ द्वार। 'वेद'त्ति | वेदः-स्त्रीपुंनपुंसकभेदः, तत्र पुलाकः पुनपुंसकवेदयोन तु स्त्रीवेदे, तत्र तथाविधलब्धेरभावात् , बकुशः स्त्रीपुंन-1 पुंसकवेदस्तेषु त्रिष्वपि, एवं प्रतिसेवनाकुशीलोऽपि, कपायकुशीलः सवेदो वा स्यादवेदो वा, यदि सवेदस्त्रिष्वपि । ६ वेदेषु, अथावेद उपशान्तवेदः क्षीणवेदो वा, निर्ग्रन्थस्त्ववेद एव, सोऽप्युपशान्तवेदः क्षीणवेदो वा, एवं लात-2 कोऽपि, न त्वसाबुपशान्तवेदः, क्षीणमोहत्वात् २ । द्वारं । 'राग' इति पुलाकवकुशप्रतिसेवककपायकुशीलाः सरागा एव, कषायोदयवर्त्तित्वात्तेषां, निम्रन्थो वीतरागः, स चोपशान्तकषायवीतरागः क्षीणकषायो वा वीतरागः, एवं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy