________________
महानिर्ग
उत्तराध्य. अथ विंशतितमं महानिर्ग्रन्थीयमध्ययनम् ।
न्धीया० बृहद्वृत्तिः
व्याख्यातमेकोनविंशमध्ययनम् , अधुना विंशतितममारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने निष्प्र॥४६६॥ तिकर्मतोक्ता, इयं चानाथत्वपरिभावनेनैव पालयितुं शक्येति महानिर्ग्रन्थहितमभिधातुमनाथतैवानेकधाऽनेनोच्यते ।
इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वत् यावन्नामनिष्पन्ननिक्षेपे महानिर्ग्रन्थीयमिति नाम, क्षुल्लकप्रतिपक्षश्च महान् इति क्षुलकस्य निग्रन्थस्य च निक्षेपमाह नियुक्तिकृत्
नाम ठवणादविए खित्ते काले अ ठाण पइ भावे। एएसि खुड्डगाणं पडिवक्ख महंतगा इंति ॥४२०॥ P निक्खेवो नियंठमि चउक्कओ दुविह० ॥ ४२१ ॥
जाणगसरीरभविए तवइरित्ते अनिण्हगाईसु । भावे पंचविहे खलु इमेहिं दारेहिं सो नेओ ॥ ४२२॥ neen [४] अत्र च नामस्थापने सुगमे, द्रव्यक्षुलकादीनि क्षुल्लकनिर्ग्रन्थीयाध्ययन एव महत्प्रतिपक्षं व्याख्यानयद्भिर्व्याख्या-12
तानीति न पुनःप्रतन्यन्ते । 'णिक्खेवो नियंठमी'त्यादि प्रतीतार्थ, नवरम् , 'एभिः' इति वक्ष्यमाणैः 'द्वारेः' व्याख्यानोपायैः 'सः' इति निग्रन्थो ज्ञेय इति गाथात्रयार्थः॥ तानि चामूनि द्वाराणि
SAAPANESEXOS
Jain Education Internationa
For Personal & Private Use Only
www.jainelibrary.org