________________
उत्तराध्य. यतश्चैवमतः 'एगे'त्यादि सर्व स्पष्टमेव, नवरम् ‘एकभूतः' एकत्वं प्राप्तोऽरण्ये, 'वेति वा पूरणे 'जहा उत्ति यथैव । मृगापुत्रीबृहद्वृत्तिः
द एवमित्येकभूतः संयमेन तपसा चेति धर्मचरणहेतुः, यदा 'आतङ्कः' आशुघाती रोगो, 'महारण्य' इति महाग्रहणम- १९
महति बरण्येऽपि कश्चित्कदाचित्पश्येत् दृष्ट्वा च कृपातश्चिकित्सेदपि, श्रूयते हि केनचिद्भिषजा व्याघ्रस्य चक्षुरुद्॥४६२॥ घाटितमटव्यामिति, वृक्षमूल इति तथाविधावासाभावदर्शनं, 'को 'ति 'अचां सन्धिलोपौ बहुल'मितिवचनाद
है लोपे क एनं 'तदा' आतङ्कोत्पत्तिकाले चिकित्सति-औषधाद्युपदेशेन नीरोगं कुरुते ?, न कश्चिदित्यर्थः, चिकित्सके ।
चासति को वेति वाशब्दः समुच्चये औषधं ददातीत्येवमुत्तरोत्तराप्राप्तिरुपदर्शनीया ॥'आहरित्तु'त्ति आहृत्य 'प्रणामयेत्' अर्पयेत् , अर्पः पणाम' इति वचनात् ॥ कथं तर्हि तस्य निर्वहणमित्याह-यदा स सुखी भवति,खत एव रोगाभाव इति गम्यते, 'गच्छति' याति गौरिव परिचितेतरभूभागपरिभावनारहितत्वेन चरणं-भ्रमणमस्मिन्निति गोचरस्तं भक्तमिव | भक्तं तद्भक्ष्य-तृणादि तच पानं च भक्तपानं तस्य 'अर्थाय' प्रयोजनाय, गोचरमेव विशेषत आह-'वल्लराणि' गह-| नानि, उक्तञ्च-"गहणमवाणियदेसं रणे छेत्तं च वल्लरं जाण" 'सरांसि च' जलस्थानानि । खादित्वा निजभक्ष्यमिति गम्यते, वल्लरेषु सरःस वेति सुब्व्यत्ययेन नेयं, तथा मृगाणां चर्या-इतश्चेतश्चोत्प्लवनात्मकं चरणं मृगचयो तों, |'मितचारिता' वा परिमितभक्षणात्मिकां 'चरित्वा' आसेव्य परिमिताहारा एव हि खरूपेणैव मृगा भवन्ति, विशेपाभिधायित्वाच न पौनरुक्तयं, ततश्च 'गच्छति' याति मृगाणां चर्या-चेष्टा स्वातत्र्योपवेशनादिका यस्यां सा मृगच
SCHORUMASTEREOROSAX
॥४६२॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org