________________
A
%
%
%
प्रवज' प्रबजितो भव, 'नवरम्' इति केवलं 'पुनः' विशेषणे 'श्रामण्ये' श्रमणभावे 'दुःखं' दुःखहेतुः 'निष्प्रतिकमता' कथञ्चिद्रोगोत्पत्तौ चिकित्साऽकरणरूपेति सूत्रार्थः ॥ इत्थं जनकाभ्यामुक्तेo सो वितऽम्मापियरो!, एवमेयं जहाफडं। परिकम्म को कणई, अरन्ने मिगपक्खिणं? ॥ ७६ ॥ एग
अरन्ने वा, जहा ऊ चरई मिगो । एवं धम्म चरिस्सामि, संजमेण तवेण य ॥ ७७॥ जया मिगस्स आयंको, महारणमि जायई । अच्छंत रुक्खमूलंमि, को णं ताहे चिगिच्छई ? ॥७८॥ को वा से ओसहं देह. को वा से पुच्छई सुहं । को से भत्तं व पाणं वा, आहरित्तु पणामई ? ॥७९॥ जया य से सुही होइ, तया गच्छ। गोअरं । भत्तपाणस्स अट्ठाए, वल्लराणि सराणि य ॥८॥ खाइत्ता पाणियं पाउं, वल्लरेहिं सरेहि य । मिगचारियं चरित्ता णं, गच्छई मिगचारियं ॥८१॥ एवं समुट्ठिए भिक्खू, एवमेव अणेगए । मिगचारियं । चरित्ता णं, उढे पक्कमई दिसं ॥८२॥ जहा मिए एग अणेगचारी, अणेगवासे धुवगोअरे । एवं मुणी गोयरियं
पविटे, नो हीलए नोवि य खिंसइजा ॥ ८३॥ है 'स' इति युवराजः 'विन्ति'त्ति आर्षत्वाद् ब्रूतेऽम्बापितरौ, यथैतन्निष्प्रतिकर्मताया दुःखरूपत्वं युवाभ्यामुक्तं ,
यथास्फुटमिति प्राग्वत्, परं परिभाव्यतामिदं-परिकर्म रोगोत्पत्तौ चिकित्सारूपं कः करोति ?, न कश्चिदित्यर्थः,३ 18क-अरण्ये, केषां ?-मृगपक्षिणाम् , अथचैतेऽपि जीवन्ति विचरन्ति च, ततः किमस्या दुःखरूपत्वमिति भावः,
%%%%
%
%
%
Jain Education
m
onal
For Personal & Private Use Only
www.jainelibrary.org