________________
बृहद्वृत्तिः
उत्तराध्य. भिकरबैरिति योगः, एते च वैक्रिया एव, तत्र तिरश्चामभावात् , 'विलुप्तः' विविधं छिन्नः॥ तस्य चैवं कदर्थ्यमा- मृगापुत्री
वनस्य तृडुत्पत्तौ का वार्तेत्याह-तृष्णया क्लान्तो-ग्लानिमुपगतस्तृष्णाक्लान्तः ‘पाहंतीति पास्यामीति चिन्तयन् .
है 'खुरधाराहि'न्ति क्षुरधाराभिरतिच्छेदकतया वैतरणीजलोम्मिभिरिति शेषः, विपाटितः, पाठान्तरतश्च विपादितः॥४६०॥ व्यापादित इत्यर्थः, उष्णेन-वज्रवालुकादिसम्बन्धिना तापेनाभि-आभिमुख्येन तप्त उष्णाभितप्तः संप्राप्तोऽसयः
खड्गास्तद्वद्भेदकतया पत्राणि-पर्णानि यस्मिंस्तदसिपत्रं, 'मुद्रादिभिः' आयुधविशेषैर्गता–नष्टा आशा-परित्राण-४ है गोचरमनोरथात्मिका यत्र तद्गताशं यथा भवत्येवं 'भग्गगत्तेहिति भन्नगात्रेण सता प्राप्तं दुःखमिति योगः, कल्पितः ।
वस्त्रवत् खण्डितः कल्पनीभिः पाटितः द्विधाकृतः ऊर्दू छुरिकाभिश्छिन्नः खण्डितः क्षुरैरिति पश्चानुपूर्व्या सम्बन्धः, इत्थं च 'उक्कतो यति उत्क्रान्तश्चायुःक्षये मृतश्चेत्यर्थः, पाठान्तरतो वोत्कृतः-त्वगपनयनेन प्रत्येकं वा क्षुरादिभिः |
कल्पितादीनां सम्बन्धः॥'पाशैः कटजालैः'प्रतीतैरेव बन्धनविशेषैः 'अवशः' परवशः 'वाहितः' विप्रलब्धः, पठ्यते *च-गहितो'त्ति गृहीतो बद्धो बन्धनेन रुद्धो बहिःप्रचारनिषेधनेन, अनयोर्विशेषणसमासः, 'विवाइतो'त्ति विपादितो विनाशित इत्यर्थः, तथा 'गलैः' बडिशेर्मकरैः-मकराकारानुकारिभिः परमाधार्मिकैर्जालैश्च-तद्विरचितै-13/४६०॥ विक्रियैरनयोर्द्वन्द्वः, समूहवाची वा जालशब्दस्तत्पुरुषश्च समासः, तथा 'उल्लिउ'त्ति आर्षत्वाद् उल्लिखितो गलैः पा|टितो मकरैहीतश्च जालैः, यद्वा गृहीतोऽपि मकरजालैरेव मारितश्च सर्वैरपि, विशेषेण दशन्तीति विदंशकाः
Jain Education International
For Personal & Private Use Only
Lw.jainelibrary.org