________________
उत्तराध्य. यथेत्यादिभिः सूत्रैस्तदाह-यथा 'इह' मनुष्यलोकेऽग्निरुष्णोऽनुभूयते 'अत' इत्येवमनुभूयमानादनन्तगुणः 'तहिति । मृगापुत्रीतेषु,येष्वहमुत्पन्न इति भावः,तत्र च बादरानेरभावात्पृथिव्या एव तथाविधः स्पर्श इति गम्यते,ततश्चोष्णानुभवात्म-18
या०१९ हात कत्वेन ‘असातः' दुःखरूपा वेदिता मया,पठन्ति च-'इत्तोऽणतगुणा तहिंति, अत्र चातः-इहत्यामेरनन्तगुणा नरके॥४५९॥ ष्णा वेदना वेदिता मयेति योज्यम् ॥ तथा 'इदं' यदनुभूयते 'इह' मनुष्यलोके 'शीतं' तच्च माघादिसंभवं हिमक
६ णानुषक्तमात्यन्तिकं परिगृह्यते, इहापि पठन्ति-'एत्तोऽणंतगुणा तर्हिति प्राग्वत्, 'कंदुकुम्भीषु' पाकभाजनविशेष-8
रूपासु लोहादिमयीषु 'हुताशने' अग्नौ देवमायाकृते, महादवाग्निना संकाशः-सदृशोऽतिदाहकतया महादवाग्निसकाशस्तस्मिन् , इह चान्यस्य दाहकतरस्यासंभवादित्थमुपमाभिधानम् , अन्यथेहत्याग्नेरनन्तगुण एव तत्रोष्णपृथिव्यनुभाव उक्तः, 'मरौ' इति मरुवालुकानिवह इव तात्स्थ्यात्तद्यपदेशसंभवादन्तर्भूतेवार्थत्वाचात एव वज्रवालुकानदीसम्बन्धिपुलिनमपि वज्रवालुका तत्र, यद्वा बज्रवद्वालुका यस्मिंस्त (स्मिन् स त) था तस्मिन्नरकप्रदेश इति गम्यते,
कदम्बवालुकायांच' तथैव कदम्बवालुकानदीपुलिने च महादवाग्निसङ्काश इति योज्यते । 'ऊर्द्धम्' उपरि वृक्षशाखादौ ४ा 'बद्धः' नियत्रितो माऽयमितो नहीदित्यबान्धव इति च तत्राशरणतामाह, करपत्रं-प्रतीतं क्रकचमपि तद्विशेष एव |
खेदिय'ति खिन्नं खेदः क्लेशोऽनुभूतः क्षिपितं वा पापमिति गम्यते, 'कहोकहाहिति कर्षणापकर्षणैः परमाधार्मिककृतैः।। है 'दुष्करम्' इति दुस्सहम् ॥ 'उच्छू वत्ति वाशब्द उपमार्थे,तत इक्षुरिव 'आरसन्' आक्रन्दन् 'खकर्मभिः' हिंसाधुपार्जितै
कर55
॥४५९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org