________________
भरेउं जे, होइ वायस्स कुत्थलो। तहा दुक्खं करेउं जे, कीवेणं समणत्तणं ॥४०॥ जहा तुलाए तोलेड, दक्करं मंदरो गिरी। तहा णिहुअणीसंकं, दुक्करं समणत्तणं ॥४१॥ जहा भुयाहिं तरिउ, दुक्करं रयणायरो।तहा अणुवसंतेणं, दुक्करं दमसायरो॥४२॥ भुंज माणुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया!, पच्छा धम्म चरिस्ससि ॥४३ ॥ * सूत्रविंशतिः सुगमैव, नवरं 'त'मिति बलश्रियं मृगापुत्रापरनामकं युवराज विति'ति ब्रूतः-अभिधत्तः 'अम्मा
पियरो'त्ति अम्बापितरौ श्रामण्यं पुत्र! दुश्चरं, यतस्तत्र 'गुणानां श्रामण्योपकारकाणां शीलाङ्गरूपाणां सहहस्राणि 'धारयितव्यानि' आत्मनि स्थापयितव्यानि, प्राक्तुशब्दस्यैवकारार्थस्येह सम्बन्धाद्धारयितव्यान्येव व्रतग्रहण | 2) । इति गम्यते 'भिक्षुणा' भिक्षणशीलेन सता, पठ्यते च-'भिक्खुणो'त्ति भिक्षोः सम्बन्धिनां गुणानामिति योगः। तथा 'समता' रागद्वेषाविधानतस्तुल्यता 'सर्वभूतेषु' समस्तजन्तुषु, उदासीनेष्विति गम्यते, 'शत्रुमित्रेषु वा' अपकार्युपकारिपु, जगति' लोके, अनेन सामायिकमुक्तं, तथा 'प्राणातिपातविरतिः' प्रथमत्रतरूपा 'जावजीव(वा य)'त्ति यावजीवं ‘दुष्करं' दुरनुचरमेतदिति शेषः।नित्यकालाप्रमत्तेनेत्यप्रमत्तग्रहणं निद्रादिप्रमादवशगो हि मृषाऽपि भाषेतेति, नित्यायुतन-सततोपयुक्तेन अनुपयुक्तस्वान्यथाऽपि भाषणसंभवाद् ,एतच्च दुष्करं,यच्चान्वयव्यतिरेकाभ्यामेकस्याप्यर्थस्याभिधानं । तत्स्पष्टतार्थमदुष्टमेवेत्येवं सर्वत्र भावनीयम् , अनेन द्वितीयत्तदुष्करत्वमभिहितम्। 'दंतसोहणमादिस्स'त्ति, मकारो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org