________________
उत्तराध्य. Msलाक्षणिकः, अपिशब्दस्य गम्यमानत्वात् ‘दन्तशोधनादेरपि' अतितुच्छस्यास्तामन्यस्य, तथाऽनवद्यैषणीयस्य दत्तस्या-18 मृगापुत्री
पीति गम्यते 'गिण्हण'त्ति ग्रहणमिति तृतीयत्रतदुष्करत्वोक्तिः। 'कामभोगरसण्णुण'त्ति कामभोगाः-उक्तरूपाबृहद्वृत्तिः
या०१९ |स्तेषां रसः-आखादः कामभोगरसः यद्वा रसाः-शृङ्गारादयस्ततः कामभोगाश्च रसाश्च कामभोगरसास्त्रज्ञेन, तदज्ञस्य ॥४५६॥
| हि तदनवगमात्तद्विषयोऽभिलाप एव न भवेत् तथा च सुकरत्वमपि स्यादित्याशयेनैवमभिधानम् , अनेन चतुर्थ-13 है व्रतदुष्करत्वमुक्तम् । परिग्रहः-सत्सु स्वीकारस्तद्विवर्जनं, तथा सर्वे-निरवशेषा ये आरम्भाः-द्रव्योत्पादनव्यापारास्तत्प|रित्यागः, अनेन निराकाङ्कत्वमुक्तं निर्ममत्वं च, गम्यमानत्वाचस्य. सर्वत्र ममेति बुद्धिपरिहारः, अनेन पञ्चमहाव्रतदुष्करतोक्ता । संनिधीयते नरकादिष्वनेनात्मेति संनिधिः-घृतादेरुचितकालातिक्रमण स्थापनं स चासौ सञ्चयश्च संनिधिसञ्चयः स चैव वर्जयितव्य इत्येतत्सुदुष्करम् , अनेन षष्ठतदुष्करत्वमुक्तं, दिवागृहीतदिवाभुक्तादिभङ्गचतुष्ट-|| यरूपत्वात्तस्य । 'छुहे'त्यादिना परीपहाभिधानम् , अत्र च 'दंशमशकवेदना' तद्भक्षणोत्थदुःखानुभवरूपा 'दुःख|शय्या च' विषमोन्नतत्वादिना दुःखहेतुर्वसतिः, 'ताडना' करादिभिराहननं 'तर्जना' अङ्गुलिभ्रमणभूत्क्षेपादिरूपा वधश्च-लकुटादिप्रहारो वन्धश्च-मयूरवन्धादिस्तावेव परीषहौ वधवन्धपरीपही, 'याचा' प्रार्थना चकारोऽनुक्ता-४४५६॥ शेषपरीपहसमुच्चयार्थः, दुःखशब्दश्चेह हःखमित्यादि प्रत्येक योजनीयः, इह च वन्धताडने वधपरीपहेऽन्तभवतः, तजेंना आक्रोशे, भिक्षाचर्या च याञ्चायां, भेदोपादानं च व्युत्पत्त्यर्थमिति भावनीयं, कपोताः-पक्षिविशेषास्ते-|
Jain Education
For Personal & Private Use Only
www.jainelibrary.org