________________
*
*
*
उत्तराध्य. सो लद्धबोहिलाभो चलणे जणगाण वंदिउं भणइ। वीसजिउमिच्छामो काहं समणत्तणं ताया!॥४१४॥ मृगापुत्रीबृहद्वृत्तिः
131 'सः' इति मृगापुत्रो लब्धः-प्रासो बोधिलाभो-जिनधर्मप्राप्तिरूपो येन स तथा, 'चरणान्' पादान् ‘जनकयोः गया. १९
मात्रापित्रोवन्दित्वा भणति, यथा 'विसर्जयितुम्' मुत्कलयितुं वयमात्मानमिति गम्यते इच्छामः' अभिलपामः, कि॥४५॥
मिति ?, यतः 'काहंति वचनव्यत्ययात्करिष्यामः'श्रमणत्वं प्रव्रज्यां 'तात !' इति पितः!, उपलक्षणत्वान्मातश्चेति है गाथार्थः॥ इदानीं तो कदाचिद्भोगैरुपनिमन्त्रयेयातामित्यभिप्रायतो यत्तेनोक्तं तत्सूत्रकृदाह
अम्मताय! मए भोगा, भुत्ता विसफलोवमा। पच्छा कडुयविवागा, अणुबंधदुहावहा ॥११॥ इमं सरीरं अणिचं, असुइं असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥१२॥ असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा व चइयव्वे, फेणबुब्बुयसंनिभे ॥१३॥ | सूत्रत्रयं प्रतीतार्थमेव, नवरं विषमिति-विषवृक्षस्तस्य फलं विषफलं तदुपमाः, तदुपमत्वमेव भावयितुमाहपश्चात्कटुक इव कटुकोऽनिष्ठत्वेन विपाको येषां ते तथा, आपात एव मधुरा इति भावः, 'अनुषन्धदुःखावहाः। अनवच्छिन्नदुःखदायिनः, यथा हि विषफलमाखाद्यमानमादौ मधुरमुत्तरकालं च कटुकविपाकं सातत्येन च दुःखोपनेतृ एवमेतेऽपीति, किञ्च-अमी कामाः स्पर्शप्रधानाः, स्पर्शश्च शरीराश्रयः, तच्चेदं शरीरम् 'अनित्यम्' अशा-2/
॥४५३॥ श्वतम् 'अशुचि' खाभाविकशौचरहितम् 'अशुचिसंभवम्' अशुचिरूपशुक्रशोणितोत्पन्नम् , अशाश्वतः कथञ्चिद
*
*
-
-
dain Education International
For Personal & Private Use Only
www.jainelibrary.org