________________
बृहद्धृत्तिः
उत्तराध्य. अह पिच्छइ रायपहे वोलंतं समणसंजयं तत्थ । तवनियमसंजमधरं सुअसागरपारगं धीरं ॥ ४११ ॥ मृगापुत्री
अह देहइ रायसुओ तं समणं अणमिसाइ दिट्टीए । कहि एरिसयं रूवं दिटुं मन्ने मए पुवं ? ॥४१२॥ या. १९ ॥४५२॥
18| एवमणुचिंतयंतस्स सन्नीनाणं तहिं समुप्पन्नं । पुवभवे सामन्नं मएवि एवं कयं आसि ॥ ४१३ ॥ | | गाथासप्तकं स्पष्टमेव, नवरं 'धृतिमान्' चितखास्थ्यवान 'वज्रऋषभ'मिति अर्थाद्वऋषभनाराचं संहननं यस्य । स तथा 'चरमभवधारी' पर्यन्तजन्मवर्ती, तथा 'उण्णंदमाणहियओ'त्ति, उत्-प्रावल्येन नन्दद्-आनन्दं गच्छत् । हृदयं-मनो यस्य स तथा, प्राकृतत्वाच्छतृविषये शानचू, तथा 'रुन्दान्' विस्तीर्णान् ‘मार्गान् विपणिमार्गादीन् । गुणैः-ऋजुत्वसमत्वादिभिः समग्राः-परिपूर्णा गुणसमग्रास्तान् , तथा श्रुतसागरपारगं धीरमिति तपोनियमसं-|| यमधरमित्यस्य सूत्रपदस्य हेतुदर्शनद्वारतस्तात्पर्यव्याख्यानम् , अनेनैव च भावभिक्षुत्वमुपदर्शितम् , अत एवान्यस्यैवं विशेषणायोगाच्छ्रमणसंयतमित्याह, सजिज्ञानं चेह सम्यग्दृशः स्मृतिरूपमतिभेदात्मकमिति गाथासप्तकावयवार्थः॥ सम्प्रति यदसावुत्पन्नजातिस्मरणः कृतवांस्तदाह
४५२॥ विसएसु अरजंतो, रजतो संजमंमिय। अम्मापियरं उवागम्म, इमं वयणमब्बवी ॥९॥ 'विसएहित्ति सुब्ब्यत्ययाद 'विषयेषु' मनोजशब्दादिषु 'अरजन' अभिष्वङ्गमकुर्वन् , क्व?-'संयमें' उक्तरूपे
AGOSTOSASAUSKAS
%
AX
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org