SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ +ACCOREOSSOCIEDOXX ग्रहात्मकः संयमश्च-उक्तरूपस्तान् धारयति तपोनियमसंयमधरस्तम् , अत एव शीलम्-अष्टादशशीलाइसहस्ररूपं तेनाढ्यं-परिपूर्ण शीलाढ्यं, तत एव च गुणानां-ज्ञानादीनामाकर इव गुणाकरस्तं ॥ 'तमिति श्रमणसंयतं 'पेहइत्ति पश्यति 'मृगापुत्रः' युवराजः ‘दृष्टया' दृशा 'अणमिसाइ उत्ति तुशब्दस्यैवकारार्थत्वादविद्यमाननिमेपयैव, व 'मन्ये' जाने 'ईदृशम्' एवंविधं 'रूपम्' आकारो दृष्टपूर्वम्-अवलोकितं मया 'पुरा' इति पूर्वजन्मनि ?, शेषं प्रतीतमेव, नव-21 रम् 'अध्यवसाने' इत्यन्तःकरणपरिणामे 'शोभने' प्रधाने क्षायोपशमिकभाववर्तिनीतियावत् 'मोह' केदं मया दृष्टं है वेदमित्यतिचिन्तातश्चित्तसङ्घजमूर्छात्मकं 'गतस्य' प्राप्तस्य सतः॥ तथा 'सरति'त्ति स्मरति पौराणिकी 'जाति' जन्म श्रामण्यं च' श्रमणभावं 'पुराकृतं' जन्मान्तरानुष्ठितमिति सूत्रचतुष्टयार्थः ॥ एतदेवातिस्पष्टताहेतोरनुगदितुमाह । नियुक्तिकृत्सुग्गीवे नयरंमिअराया नामेण आसि बलभदो। तस्सासि अग्गमहिसी देवी उ मिगावई नामं ॥४०७॥ तेसिं दुण्हवि पुत्तो आसी नामेण बलसिरी धीमं । वयरोसभसंघयणो जुवराया चरमभवधारी ॥४०८॥ 8 उन्नंदमाणहिअओ पासाए नंदणंमि सो रम्मे । किलई पमदासहिओ देवो दुगुंदगो चेव ॥ ४०९ ॥ अह अन्नया कयाई पासायतलंमि सो ठिओ संतो । आलोएइ पुरवरे रुंदे मग्गे गुणसमग्गे ॥ ४१०॥ Jain Education UK For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy