________________
उत्तराध्य.
| सुरः 'दोगुंदगो चेव'त्ति 'चः' पूरणे दोगुन्दग इव, दोगुन्दगाश्च त्रायस्त्रिंशाः, तथा च वृद्धाः-"त्रायस्त्रिंशा देवा नित्यं मृगापुत्री
द भोगपरायणा दोगुंदुगा इति भण्णंति", 'नित्यं' सदा 'मुदितमानसः' हृष्टचित्तः ॥ स चैवं क्रीडन् कदाचिन्मणयश्चबृहद्वृत्तिः
या०१९ विशिष्टमाहात्म्याश्चन्द्रकान्तादयो रत्नानि च-गोमेयकादीनि मणिरत्नानि तैरुपलक्षितं कुट्टिमतलं यस्मिन्नसौ मणिरत्न॥४५॥ कुट्टिमतलः, गमकत्वाद्बहुव्रीहिः, तस्मिन् , आलोक्यन्ते दिशोऽस्मिन् स्थितरित्यालोकनं प्रासादे प्रासादस्य वाऽऽलोकन
कनं तस्मिन्-सर्वोपरिवर्तिचतुरिकारूपे गवाक्षेवा स्थितः-उपविष्टः 'आलोकते' कुतुहलतः पश्यति, कानि?-4 'नगरस्य' तस्यैव सुग्रीवनाम्नः सम्बन्धीनि 'चतुष्कत्रिकचत्वराणि' प्रतीतान्येवेति सूत्रचतुष्टयार्थः ॥ ततः किमित्याह| अह तत्थ अइच्छंतं, पासई समणसंजयं । तवनियमसंजमधरं, सीलहुं गुणआगरं ॥२॥ तं पेहई मियापुत्ते, दिट्टीए अणिमिसाइ उ । कहिं मन्नेरिसं रूवं, दिट्ठपुव्वं मए पुरा? ॥६॥ साहुस्स दरिसणे तस्स, अज्झव-12 साणंमि सोहणे । मोहं गयस्स संतस्स, जाईसरणं समुप्पन्नं ॥७॥ देवलोगचुओ संतो, माणुसं भवमागओ सन्निनाणसमुप्पन्ने, जाईसरह पुराणयं ।। (प्र०)| जाईसरणे समुप्पण्णे, मियापत्ते महिड्डिए। सरइ पौराणि जाई, सामण्णं च पुराकयं ॥८॥
॥४५१॥ 'अथ' अनन्तरं 'तत्र' इति तेषु चतुष्कत्रिकचत्वरेषु — अतिच्छंत'न्ति अतिक्रामन्तं पश्यति श्रमणसंयतमिति श्रमणस्य शाक्यादेरपि सम्भवात्तद्यवच्छेहाथै संयतग्रहणं, तपश्च-अनशनादि नियमश्च-द्रव्याद्यभि
www.jainelibrary.org
For Personal & Private Use Only
Jain Education International