________________
मिति गाथार्थः ॥ गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, स च सूत्रे सति भवति,
अतः सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्8 सुग्गीवे नयरे रम्मे, काणणुजाणसोहिए। राया बलभडुत्ति, मिया तस्सग्गमाहिसी ॥१॥ तेसिं पुत्ते बल-3 है सिरी, मियापुत्तत्ति विस्सुए । अम्मापिऊहिं दइए, जुवराया दमीसरे ॥२॥ नंदणे सो उ पासाए, कीलए सह इत्थिहिं । देवो दोगुंदगो चेव, निचं मुइयमाणसो॥३॥ मणिरयणकुहिमतले, पासायालोअणे ठिओ।
आलोएइ नगरस्स, चउक्कतियचच्चरे ॥४॥ ri 'सुग्रीवे' सुग्रीवनाम्नि नगरे 'रम्ये' रमणीये काननैः-बृहदृक्षाश्रयैर्वनरुद्यानैः-आरामैः क्रीडावनैर्वा शोभिते
राजिते काननोद्यानशोभिते 'राजा' नृपो बलभद्र इति नाम्नेति शेषः, 'मगा' मृगानाम्नी 'तस्य' इति बलभद्रस्य का राज्ञः 'अग्गमहिसि'त्ति 'अग्रमहिषी' प्रधानपत्नी ॥'तयोः' राज्ञोः पुत्रः 'बलश्रीः' बलश्रीनामा मातापितृविहित
नाम्ना लोके च मृगापुत्र इति 'विश्रुतः' विख्यातः, 'अम्मापिऊणं'ति अम्मा(म्बा)पित्रोः दयितः' वल्लभः 'युवराज' कृतयौवराज्याभिषेको दमिनः-उद्धृतदमनशीलास्ते च राजानस्तेषामीश्वर:-प्रभुदमीश्वरः, यद्वा दमिनः-उपशमि
नस्तेषां सहजोपशमभावत ईश्वरो दमीश्वरः, भाविकालापेक्षं चैतत् ॥ 'नन्दने' लक्षणोपेततया समृद्धिजनके 'सः' । 18 मृगापुत्रः 'तुः' वाक्यान्तरोपन्यासार्थःप्रासादे 'क्रीडति' विलसति 'सह' समं 'स्त्रीभिः' प्रमदाभिः, क इव ?-'देवः |
Jain Education I
na
For Personal & Private Use Only
www.jainelibrary.org