SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. भोगानिति, पुनस्त्यक्त्वेत्यभिधानं भिन्नवाक्यत्वादपौनरुक्त्यं, 'महापद्मः' महापद्मनामा 'चरे'त्ति आचरत् ॥ तथा एक संयतीया. 18 छत्रं-नृपतिचिह्नमस्यामित्येकच्छत्रां तां, कोऽर्थः ?–अविद्यमानद्वितीयनृपतिं 'महीं' पृथ्वी 'प्रसाध्य' वशीकृत्येति । बृहद्वृत्तिः है सम्बन्धः, 'माणनिसूरणो'त्ति संसारात्यहङ्कारविनाशकः 'मनुष्येन्द्रः' इति चक्री । तथा 'अन्नितो'त्ति 'अन्वितः' युक्तः ध्य. १८ ॥४४॥ | 'सुपरिचाईत्ति सुष्ठु-शोभनेन प्रकारेण राज्यादि परित्यजतीत्येवंशीलः सुपरित्यागी दमं जिनाख्यातमिति सम्बन्धः, ६'चरित्ति अचारीचरित्या च जयनामा चक्रीति शेषः प्राप्तोगतिमनुत्तराम् ॥ तथा दशार्णो नाम देशस्तद्राज्यं तदाधि-81 पत्यं 'मुदितं' सकलोपद्रवविरहितं प्रमोदवत् त्यक्त्वा 'ण' प्राग्वत् 'चरे'त्ति अचारीत् , अप्रतिबद्धविहारतया विहतवानित्यर्थः, साक्षाच्छक्केण 'चोदितः' अधिकविभूतिदर्शनेन धर्म प्रति प्रेरितः ॥ तथा 'निष्क्रान्ताः' प्रव्रजिता |निष्क्रम्य च 'श्रामण्ये श्रमणभावे 'पर्युपस्थिताः' तदनुष्ठानं प्रत्युद्यता अभूयन्निति शेषः॥ तथा सौवीरेषु राजवृषभःतत्कालभाविनृपतिप्रधानत्वात्सौवीरराजवृषभः 'चेचत्ति त्यक्त्वा राज्यमिति शेषः प्राग्वत् , 'मुनिः' त्रैकाल्यावस्थावेदी सन् 'चरे'त्ति अचारीत्, कोऽसौ ?–'उदायणोति उदायननामा प्रव्रजितः, चरित्वा च किमित्याह-प्राप्तो गतिमनुत्तराम् ॥ 'तथैव' तेनैव प्रकारेण 'काशिराजः' काशिमण्डलाधिपतिः श्रेयसि-अतिप्रशस्ये सत्ये-संयमे पराक्रमः- ४४८॥ सामर्थ्य यस्यासौ श्रेयः-सत्यपराक्रमः 'पहणे'त्ति प्राहन्-प्रहतवान् कर्म महावनमिवातिगहनतया कर्ममहाव-18 नम् ॥ तथैव "विजयः' इति विजयनामा 'अणटा कित्ति पवए'ति, आपत्वाद् अनारीः-आर्तध्यानविकलः कीर्त्या dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy