SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ MOROSAROSALAMAUSICROSSSS सामन्ने पज्जुवडिआ ॥ ४६॥ सोवीररायवसभो, चइत्ता ण मुणीचरे । उद्दायणो पव्वइओ, पत्तो गइमणुत्तरं ॥४७॥ तहेव कासिरायावि, सेओ सच्चपरक्कमो । कामभोगे परिचन, पहणे कम्ममहावणं ॥४८॥ तहेव विजओ राया, अणहा कित्तिपव्वए । रजं तु गुणसमिद्धं, पयहित्त महायसो ॥४९॥ तहेवुग्गं तवं किच्चा, अव्वक्खित्तेण चेयसा । महाबलो रायरिसी, अद्दाय सिरसा सिरं ॥५०॥ | सूत्राणि सप्तदश। एतत्' अनन्तरोक्तं पुण्यहेतुत्वात्पुण्यं तच तत् पद्यते-गम्यतेऽनेनार्थ इति पदं च पुण्यपदं, पुण्यस्य । दवा पदं स्थानं पुण्यपदं-क्रियादिवादिखरूपनानारुचिपरिवर्जनाद्यावेदकं शब्दसंदर्भ 'श्रुत्वा' आकर्ण्य, अर्थ्यत इत्यर्थः-18 खगोपवगोंदिः धर्म:- तदुपायभूतः श्रुतधमोदिस्ताभ्यामुपशोभित-विभूषितम नामा चक्रवत्त्येपि, अपिशब्द उत्तरापेक्षया समुच्चये 'भारह'ति प्राकृतत्वाद्धारतं 'वर्ष' क्षेत्रं त्यक्त्वा' हित्वा 'कामाईति चस्य गम्यमानत्वात् 'कामांश्च' विषयान् प्राकृतत्वान्नपुंसकनिर्देशः, पवए'त्ति प्रात्राजीत् ॥ 'सगरोऽवी" त्यादि सर्व मपि स्पष्टं, नवरं 'सागरान्तं' समुद्रपर्यन्तं दिक्त्रये, अन्यत्र तु हिमवत्पर्यन्तमित्युपस्कारः, तथा 'ऐश्वर्यम्' आज्ञैश्वPोदि केवलं' परिपूर्णमनन्यसाधारणं वा 'दयया' संयमेन 'परिनिर्वृतः' इहैव विध्यातकषायानलत्वाच्छीतीभूतो मुक्तो वा॥ तथा 'अरो यत्ति अरनामा च तीर्थकृच्चक्रवर्ती 'अरय'ति रतस्य रजसो वाऽभावरूपमरतमरजो वा, पाठा-3 न्तरतोरसं वा-शृङ्गारादिरसाभावं, प्राप्तः सन् 'प्राप्तः' गतो गतिमनुत्तरां-मुक्तिमित्यर्थः ॥ तथा त्यक्त्वोत्तमान् . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy