SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ संयतीया उत्तराध्य. | चकवट्टी महिड्डीओ। पव्वजमन्भुवगओ, मघवं नाम महाजसो ॥ ३६॥ सणंकुमारो मणुस्सिंदो, चक्कवट्टी महिड्डीओ। पुत्तं रजे ठवित्ता णं, सोवि राया तवं चरे ॥ ३७॥ चइत्ता भारहं वासं, चक्कवट्टी महिडीओ। बृहद्वृत्तिः संती संतिकरो लोए, पत्तो गइमणुत्तरं ॥३८॥ इक्खागरायवसहो, कुंथुनाम नरेसरो। विक्खायकित्ती धिइम, ॥४४७॥ मुक्खं गओ अणुत्तरं ॥ ३९॥ सागरंतं जहित्ता णं, भरहवासं नरेसरो। अरो अ अरयं पत्तो, पत्तो गइमगुत्तरं ॥४०॥ चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ। चिच्चा य उत्तमे भोए, महापउमो दमं चरे॥४१॥ एगच्छत्तं पसाहित्ता, महिं माणनिसूरणो। हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं ॥४२॥ अनिओ रायसहस्सेहि, सुपरिचाई दमं चरे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४३॥ दसण्णरजं मुइयं, चइत्ता णं मुणी चरे । दसण्णभद्दो निक्खंतो, सक्खं सक्केण चोइओ॥४४॥ नमी नमेइ अप्पाणं,सक्खं सक्केण चोइओ। राजहितो रजं वइदेही, सामन्ने पज्जुवडिओ।(प्रक्षिप्ता)। करकंड कलिंगाणं, पंचालाण य दुम्मुहो। णमी राया विदेहाणं, गंधाराण य नग्गई॥४५॥ एए नरिंदवसभा, निक्खंता जिणसासणे । पुत्ते रज्जे ठवित्ता णं RSSSSSSSSSSS | १ नमिप्रव्रज्याध्ययनगतेयं, अव्याख्यानं अग्रेतनाया अपि परं सूत्राणि सप्तदश इति सप्तदशसूत्रार्थ इति चाद्यान्त्यभागयोः पाठात् अवश्यं Inyon अत्र गाथाः सप्तदश ग्राह्याः,नम्यधिकारश्चागेतन्यामपि,नियुक्तौ च नवमाध्ययने इयमिति युक्तियुक्तं मूले उच्चारणमस्या अत्रेति एपैव प्रक्षिप्ताs-18 त्रेति २ चइऊण गेहं प्र० नमिप्रव्रज्याध्ययने च INriainelibrary.org Jain Education International For Personal & Private Use Only
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy