SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Jain Education In सबमिणं चऊणं अवस्स जया य होइ गंतव्वं । किं भोगेसु पसज्जसि ?, किंपागफलोवमनिभेसुं ॥४०२॥ सोऊण य सो धम्मं तस्सऽणगारस्स अंतिए राया । अणगारो पव्वइओ रज्जं चहउं गुणसमग्गं ॥ ४०३ ॥ व्याख्यातप्रायमेव, नवरं 'अप्पणो दुक्खं 'ति आत्मनो दुःखमिति - दुःखजनकं मरणमिति शेषः, 'किंपागफलोपम| णिभेसु' न्ति किम्पाकफलोपमा निभा - छाया येषां ते तथा आपातमधुरत्वपरिणतिदारुणत्वाभ्यां तथा 'अनगारः' अविद्यमानगृहो, जात इति शेषः, स च शाक्यादिरपि संभवेदत आह- 'पचइओ'त्ति प्रकर्षेण - विषयाभिष्वङ्गादिपरिहाररूपेण त्रजितो - निष्क्रान्तः प्रव्रजितो, भावभिक्षुरितियावत्, तथा गुणाः - कामगुणा मनोज्ञशब्दादय आज्ञैश्वर्यादयो वा तैः समग्रं - सम्पूर्ण गुणसमग्रमिति गाथात्रयार्थः ॥ स चैवं गृहीतप्रव्रज्योऽधिगतहेयोपादेयविभागो | दशविधचक्रवालसामाचारीरतश्चानियतविहारितया विहरन् तथाविधसन्निवेशमाजगाम, तत्र च तस्य यदभूत्तदाह चिच्चा र पवईओ, खत्तिओ परिभासंई । जहा ते दी सई रूवं, पसन्नं ते तहा मणो ॥ २० ॥ किंनामे किंगुत्ते कस्साए व माहणे ? । कहं पडियरसी बुद्धे ?, कहं विणीयत्ति वचसि ? ॥ २१ ॥ _tar 'राष्ट्र' ग्रामनगरादिसमुदायं 'प्रत्रजितः' प्रतिपन्नदीक्षः 'क्षत्रियः' क्षत्रजातिरनिर्दिष्टनामा परिभाषते, सञ्जय| मुनिमित्युपस्कारः, स हि पूर्वजन्मनि वैमानिक आसीत्, ततश्युतः क्षत्रियकुलेऽजनि तत्र च कुतश्चित्तथाविध For Personal & Private Use Only jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy