________________
उत्तराध्य.
| 'यदिवे'त्यथवा 'दुःख' दुःखहेतुः पापप्रकृत्यात्मकमित्यर्थः । कर्मणा तेन सुखहेतुना दुःखहेतुना वा, उत्तरत्र तुशब्दस्यै- संयतीया
विकारार्थत्वाद् भिन्नक्रमत्वाच तेनैव, न तु दुःखपरिरक्षितेनापि द्रव्यादिना 'संयुक्तः' सहितः 'गच्छति' याति 'परम्'18/ बृहद्वृत्तिः
अन्यं 'भवं' जन्म, यतश्च शुभाशुभयोरेवानुयायिता ततः शुभहेतुं तप एव चरेरिति भाव इति सूत्रसप्तकार्थः ॥ तत-पाध्य. १८ ॥४४॥ स्तद्वचः श्रुत्वा राजा किमचेष्टतेत्याह
सोऊण तस्स सो धम्म, अणगारस्स अंतिए । महया संवेगनिव्वेयं, समावन्नो नराहिवो ॥ १८ ॥
संजओ चइ रज्जं, निक्खंतो जिणसासणे । गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥ 8l 'श्रुत्वा' आकर्ण्य 'तस्य' इत्यनगारस्य 'स' इति सञ्जयाभिधानो राजा 'धर्मम्' उक्तरूपम् 'अनगारस्य' भिक्षोः । 'अन्तिके' समीपे 'महय'त्ति महता आदरणेति शेषः, सुव्यत्ययेन वा महत् , 'संवेगनिर्वेद' तत्र संवेगो-मोक्षाभि-18 लापो निर्वेदः-संसारोद्विग्नता 'समापन्नः' प्राप्तः 'नराधिपः' राजा 'सञ्जयः' सञ्जयनामा 'चइउं' त्यक्त्वा 'राज्य' राष्ट्रा-18 धिपत्यरूपं 'निष्क्रान्तः' प्रवजितः 'जिनशासने' अर्हद्दर्शने, न तु सुगतादिदेशितेऽसद्दर्शने एवेति भावः, 'गर्दभाले
॥४४॥ गर्दभालिनाम्नो भगवतोऽनगारस्यान्तिक इति सूत्रद्वयार्थः ॥ सूत्रनवकोक्तमेवार्थ स्पष्टयितुमाह नियुक्तिकृत्- | अभयं तुज्झ नरवई !जलबुब्बुअसंनिभे अ माणुस्से। किं हिंसाइ पसजसि जाणतो अप्पणो दुक्खं ? ४०१/
SISESEISISTUSHUSHUSHUSHUS
Jain Education
For Personal & Private Use Only
wimm.jainelibrary.org