________________
वीसजिऊण आसं अह अणगारस्स एइ सो पासं । विणएण वंदिऊणं अवराहं ते खमावेइ ॥ ३९९॥
अह मोणमस्सिओ सो अणगारो नरवई न वाहरइ । तस्स तवतेयभीओ इणमटुं सो उदाहरइ ४०० 15 कंपिल्लपुराहिवई नामेणं संजओ अहं राया । तुज्झ सरणागओऽम्हि निदहिहा मा मि तेएणं ॥ ४०१॥ al गाथाचतुष्टयं स्पष्टमेव, नवरं तं पासिय 'संभमागतो त्ति मुनिरत्र दृश्यत इत्यसावपि मया विद्धो भविष्यतीत्याकु-8 दालत्वमापन्नो, 'भणति च' वक्ति च 'हा' इति खेदे यथेदानीं 'इसिवज्झाए'त्ति ऋषिहत्यया मनागपि लिप्तोऽहं-1
खल्पेनैव न स्पृष्टः 'तुभ'त्ति तव 'शरणागतोऽस्मि' त्वामेव शरणम्-आश्रयं प्रतिपन्नोऽस्मि, ततश्च निर्धाक्षीः 'मा'|| निषेधे 'मि' इति मां 'तेजसा' तपोजनितेनेति गम्यते, इति गाथाचतुष्टयार्थः॥ इत्थं तेनोक्ते यन्मुनिरुक्तवांस्तदाह
अभओ पत्थिवा ! तुज्झं, अभयदाया भवाहि य । अणिचे जीवलोगंमि, किं हिंसाए पसज्जसि ? ॥११॥ जया सव्वं परिच्चज, गंतव्वमवसस्स ते । अणिचे जीवलोगंमि, किं रजंमि पसजसि॥१२॥ जीवियं चेव रूवं च, विजुसंपायचंचलं । जत्थ तं मुझसी रायं, पिचत्थं नावबुज्झसी ॥ १३ ॥ दाराणि य सुया चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुव्वयंति य ॥१४॥नीहरंति मयं पुत्ता, पियरं परमदक्खिया। पियरो अ तहा पुत्ते, बंधू रायं तवं चरे ॥१५॥ तओ तेणज्जिए व्वे, दारे य परिरक्खिए।
jain Education
For Personal & Private Use Only
li.jainelibrary.org