________________
उत्तराध्य.
बृहद्वृत्तिः ॥४४०॥
कीलंतऽन्ने नरा रायं !, हट्टतुट्ठमलंकिया ॥ १६ ॥ तेणावि जं कयं कम्मं, सुहं वा जइ वा दुहं । कम्मुणा तेण || संयतीयासंजुत्तो, गच्छई उ परं भवं ॥१७॥ । 'अभओ'त्ति अभयं-भयाभावः 'पार्थिव !' नृपते ! आकारोऽलाक्षणिकः, कस्य ?-'तुम्भंति तव, न कश्चित्त्वां है। दहतीति भावः, इत्थं समाश्वास्योपदेशमाह-'अभयदाता च' प्राणिनां त्राणकर्ता भवाहि यत्ति भव, यथा हि भवतो, मृत्युभयमेवमन्येषामपीति भावः, चशब्दो योजित एव, अमुमेवार्थ सहेतुकं व्यतिरेकद्वारेणाह-'अनिये' अशा-2 श्वते 'जीवलोके' प्राणिगणे, किमिति परिप्रश्ने 'हिंसायां' प्राणिवधरूपायां 'प्रसजसि' अभिष्वक्तो भवसि ?, जीवलोकस्य बनित्यत्वे भवानप्यनित्यस्तत्किमिति-केन हेतुना खल्पदिनकृते पापमित्थमुपार्जयसि ?, नैवेदमुचितमिति भावः॥ इत्थं हिंसात्यागमुपदिश्य राज्यपरित्यागोपदेशमाह-यदा 'सर्व' कोशान्तःपुरादि परित्यज्य-इहैव विमुच्य गन्तव्यं भवान्तरमिति शेषः, तदपि न खवशस्य किन्तु अवशस्य-अखतन्त्रस्य 'ते' तव, क सति ? -अनिये जीवलोके,ततः किं 'राज्ये' नृपतित्वे प्रसजसि?, राज्यपरित्याग एव युक्त इति भावः, पाठान्तरतश्च किं हिंसायां प्रसजसि ?, इह च पुनर्वचनमादरातिशयख्यापनार्थमिति न पुनरुक्तता॥जीवलोकानित्यत्वमेव भावयितुमाह-'जीवितम्' आयुः 'चः' समुच्चये ॥४४णी | 'एवेति पूरणे 'रूपं च' पिशितादिपुष्टस्य शरीरशोभात्मकं विद्युतः संपातः-चलनचमत्कारो विद्युत्सम्पातस्तद्वच्चञ्चलम्-अतीवास्थिरं विद्युत्सम्पातचञ्चलं 'यत्र' जीविते रूपे च तंति त्वं 'मुह्यसि' मोहं विधत्से, मूढश्च हिंसादी प्रस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org