________________
उत्तराध्य.
बृहद्वृत्तिः
॥४३९॥
शीलेनेत्यर्थः ॥ ततश्च 'अश्वं' तुरगं 'विसृज्य' विमुच्य 'ण'प्राग्वत् , 'अनगारस्य' उक्तस्यैव 'सः' सञ्जयनामा नृपः 'विन- संयतीयायेन' उचितप्रतिपत्तिरूपेण 'वन्दते' स्तौति पादौ' चरणौ, अत्यादरख्यापकं चैतत् , पादावपि तस्य भगवतः स्तवनीया
ध्य. १८ विति, वक्ति च-यथा भगवन् ! 'अत्र' एतस्मिन् मृगव्ये, मम अपराधमिति शेषः, 'क्षमख' सहख ॥ 'अर्थ' इत्यनन्तरं 'मौनेन' वाग्निरोधात्मकेन 'सो'त्ति स गर्दभालिनामा भगवान् अनगारः 'ध्यान' धर्मध्यानम् 'आश्रितः' स्थितः ।
राजानं' नृपं 'न प्रतिमन्त्रयते' न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, 'ततः' तत्प्रतिवचनाभावतोऽवश्यमयं क्रुद्ध है। है इति न किमपि मां प्रभाषते इति राजा 'भयद्रुतः' अतीव भयत्रस्तो, यथा न ज्ञायते किमसौ क्रुद्धः करिष्यतीति,
उक्तवांश्च यथा- ॥ 'सञ्जयः' सञ्जयनामा राजाऽहमस्मि, मा भून्नीच एवायमिति सुतरां कोप इत्येतदभिधानमिति, .
इति' अस्माद्धेतोभगवन् ! 'वाहराहित्ति व्याहर-संभाषय 'मे' इति सुब्व्यत्ययान्माम् , अथापि स्यात्-किमेवं भवान् । दाभयद्रुत इत्याह-'क्रुद्धः' कुपितः 'तेजसा' तपोमाहात्म्यजनितेन तेजोलेश्यादिना 'अनगारः' मुनिः 'दहेत्' भस्मसात कुर्यात् नरकोटीः, आस्तां शतं सहस्रं वेति, अतोऽत्यन्तभयद्रुतोऽहमिति सूत्रचतुष्टयार्थः ॥ इदमेव व्यक्तीकर्तुमाह | ॥४३९॥ नियुक्तिकृत्अह आसगओ राया तं पासिअसंभमागओ तत्थ। भणइ अहाजह इण्हि इसिवज्झाए मणा लित्तो ३९८ ।
For Personal & Private Use Only
Silwjainelibrary.org
dan Education International