________________
उत्तराध्य. बृहद्वृत्तिः
हयमारूढो राया मिए छुहित्ताण केसरुज्जाणे । ते तत्थ उ उत्तत्थे वहेइ रसमुच्छिओ संतो ॥ ३९६ ॥, संयतीया| गाथाद्वयं प्रतीतमेव, नवरमिह नासीरं-मृगयां प्रति 'उत्रस्तान्' अतिभीतानिति गाथाद्वयार्थः ॥ अत्रान्तरे ध्य. १८
॥४३॥
यदभूत्तदाह सूत्रकृत
SCRESSESSMENT
अह केसरंमि उजाणे, अणगारे तवोधणे । सज्झायझाणजुत्तो, धम्मज्झाणं झियायइ ॥४॥
अप्फोवमंडवंमी, झायई झवियासवे । तस्सागए मिए पासं, वहेइ से नराहिवे ॥५॥ 'अर्थ' अनन्तरं केशरे उद्यानेऽनगारस्तपोधनः खाध्यायः-अनुप्रेक्षणादि.नं-धर्मध्यानादि ताभ्यां युक्तो-यथा| कालं तदासेवकतया सहितः स्वाध्यायध्यानयुक्तोऽत एव 'धर्मध्यानम्' आज्ञाविजयादि 'झियायइत्ति ध्यायति चिन्तयति, व?–'अप्फोवमंडमिति अप्फोवमण्डवमिति वृक्षाद्याकीणे, तथा च वृद्धाः-अप्फोव इति, किमुक्तं भवति ?-आस्तीर्णे, वृक्षगुच्छगुल्मलतासंछन्न इत्यर्थः, 'मण्डपे' नागवल्यादिसम्बन्धिनि ध्यायति धर्मध्यानमिति गम्यत, पुनरभिधानमतिशयख्यापकं. झवियत्ति-क्षपिता निर्मलिता आश्रवाः-कर्मबन्धहेतवो हिंसादया यन स तथा, 'तस्य' इत्युक्तविशेषणान्वितस्यानगारस्य 'पार्श्व' समीपमिति सम्बन्धः, 'आगतान्' प्राप्तान् मृगान् 'वहइत्ति विध्यति हन्ति वा 'स' इति सञ्जयनामा 'नराधिपः' राजेति सूत्रद्वयार्थः ॥ अमुमेवार्थ सविशेषमाह नियुक्तिकृत्
॥४३८॥
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org