________________
कंपिल्ले नयरे राया, उदिन्नबलवाहणे । नामेणं संजओ नाम, मिगव्वं उवनिग्गए ॥१॥ काम्पिल्ये नगरे 'राजा' नृपतिरुदीर्णम्-उदयप्राप्तं बलं-चतुरङ्गं वाहनं च-गिल्लिथिल्यादिरूपं यस्य सोऽयमुदी-| र्णबलवाहनः, यद्वा बलं-शरीरसामर्थ्य वाहनं-गजाश्वादि, पदात्युपलक्षणं चैतत् , स च 'नाम्ना' अभिधानेन सञ्जयः 'नाम' इति प्राकाश्ये, ततोऽयमर्थः-संजय इति नाम्ना प्रसिद्धो, मृगव्यां-मृगयां प्रतीति शेषः, उप–सामीप्येन | निर्गतो-निष्क्रान्त उपनिर्गतस्तत एव नगरादिति शेष इति सूत्रार्थः ॥ स च कीडग् विनिर्गतः किं च कृतवानित्याह
हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सव्वओ परिवारिए ॥२॥
मिए छुभित्ता हयगओ, कंपिल्लुजाणकेसरे । भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥३॥ । पाठसिद्धं, नवरं पदातीनां समूहः पादातं तस्यानीकं-कटकं पादातानीकं तेन, सुब्व्यत्ययः प्राग्वत्, एवं पूर्वेवपि, 'महता' बृहत्प्रमाणेन मृगान् क्षिप्त्वा 'कंपिल्लुजाणकेसरि'त्ति तस्यैव काम्पील्यस्य नगरस्य सम्बन्धिनि केशरनाम्युद्याने 'भीतान्' त्रस्तान् सतो 'मितान्' परिमितान् 'तत्र' तेषु मृगेषु मध्ये 'वहेइति व्यथति हन्ति वा, शरैहै रिति गम्यते, रसः-तपिशिताखादस्तत्र मूञ्छितो-गृद्धो रसमूर्छित इति सूत्रद्वयार्थः ॥ अमुमेवार्थ सूत्रस्पर्शिकनि
युक्त्या स्पष्टयितुमाह६ कंपिल्लपुरवरंमि अ नामेणं संजओ नरवरिंदो । सो सेणाए सहिओ नासीरं निग्गओ कयाइ ॥३९५॥
JainEducation international
For Personal & Private Use Only
www.jainelibrary.org