________________
उत्तराध्य. गृहस्थानां दुरापास्तमेव, अत एवाह-नेदं पण्डितमरणं 'सबेसु गारिसुत्ति सर्वेषामगारिणा गृहिणां, चारित्रिणा-8 अकामबृहद्वृत्तिः मेव तत्सम्भवात् , तथात्वे च तेषामपि तत्त्वतो यतित्वाद् , उभयत्र विषयसप्तम्यन्ततया वा नेयं, यथा चैतदेवं
मरणाध्य. तथोपपत्तित आह-नाना-अनेकविधं शीलं-व्रतं खभावो वा येषां ते नानाशीलाः 'अगारस्था' गृहस्थाः, तेषां हि| ॥२४९॥ 18| नैकरूपमेव शीलं किन्त्वनेकभङ्गसम्भवादनेकविधं, देशविरतिरूपस्य तस्यानेकधाभिधानात , सर्वविरतिरूपस्य च
तेष्वसम्भवात् , 'विषमम् ' अतिदुर्लक्षतयाऽतिगहनं विसदृशं वा शीलमेषां विषमशीलाः, के ते ?-भिक्षवः, न|४| हि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं नियन्ते जिनमतप्रतिपन्ना अपि.तीर्थान्तरीयास्तु दूरोत्सारिता एव, तेषु हि गृहिणस्तावदत्यन्तं नानाशीला एव, यतः केचिद्गृहाश्रमप्रतिपालनमेव महाव्रतमिति प्रतिपन्नाः, अन्ये तु सप्त शिक्षापदशतानि गृहिणां व्रतमित्याद्यनेकव ब्रुवते, भिक्षवोऽप्यत्यन्तं विषमशीला एव, यतस्तेषु केषाचित्पञ्चयमनियमात्मकं व्रतमिति दर्शनम् , अपरेषां तु कन्दमूलफलाशितैव इति, अन्येषामात्मतत्त्वपरिज्ञानमेवेति विसदृशशीलता, न च तेषु क्वचिदविकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभाव इति सूत्रार्थः ॥ १९॥ विषम-2 शीलतामेव भिक्षूणां समर्थयितुमाह
॥२४॥ संति एगेहि भिक्खूहि, गारत्था संजमुत्तरा । गारत्थेहि य सव्वेहिं, साहवो संजमुत्तरा ॥२०॥ व्याख्या-'सन्ति' विद्यन्ते 'एकेभ्यः' कुप्रवचनेभ्यो भिक्षुभ्यः 'गारत्थति सूत्रत्वादगारस्थाः संयमेन-देश
Roccaforro
Jain Education a
lonal
For Personal & Private Use Only
www.jainelibrary.org