SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. गृहस्थानां दुरापास्तमेव, अत एवाह-नेदं पण्डितमरणं 'सबेसु गारिसुत्ति सर्वेषामगारिणा गृहिणां, चारित्रिणा-8 अकामबृहद्वृत्तिः मेव तत्सम्भवात् , तथात्वे च तेषामपि तत्त्वतो यतित्वाद् , उभयत्र विषयसप्तम्यन्ततया वा नेयं, यथा चैतदेवं मरणाध्य. तथोपपत्तित आह-नाना-अनेकविधं शीलं-व्रतं खभावो वा येषां ते नानाशीलाः 'अगारस्था' गृहस्थाः, तेषां हि| ॥२४९॥ 18| नैकरूपमेव शीलं किन्त्वनेकभङ्गसम्भवादनेकविधं, देशविरतिरूपस्य तस्यानेकधाभिधानात , सर्वविरतिरूपस्य च तेष्वसम्भवात् , 'विषमम् ' अतिदुर्लक्षतयाऽतिगहनं विसदृशं वा शीलमेषां विषमशीलाः, के ते ?-भिक्षवः, न|४| हि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं नियन्ते जिनमतप्रतिपन्ना अपि.तीर्थान्तरीयास्तु दूरोत्सारिता एव, तेषु हि गृहिणस्तावदत्यन्तं नानाशीला एव, यतः केचिद्गृहाश्रमप्रतिपालनमेव महाव्रतमिति प्रतिपन्नाः, अन्ये तु सप्त शिक्षापदशतानि गृहिणां व्रतमित्याद्यनेकव ब्रुवते, भिक्षवोऽप्यत्यन्तं विषमशीला एव, यतस्तेषु केषाचित्पञ्चयमनियमात्मकं व्रतमिति दर्शनम् , अपरेषां तु कन्दमूलफलाशितैव इति, अन्येषामात्मतत्त्वपरिज्ञानमेवेति विसदृशशीलता, न च तेषु क्वचिदविकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभाव इति सूत्रार्थः ॥ १९॥ विषम-2 शीलतामेव भिक्षूणां समर्थयितुमाह ॥२४॥ संति एगेहि भिक्खूहि, गारत्था संजमुत्तरा । गारत्थेहि य सव्वेहिं, साहवो संजमुत्तरा ॥२०॥ व्याख्या-'सन्ति' विद्यन्ते 'एकेभ्यः' कुप्रवचनेभ्यो भिक्षुभ्यः 'गारत्थति सूत्रत्वादगारस्थाः संयमेन-देश Roccaforro Jain Education a lonal For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy