________________
उत्तराध्य.8 गत्त भूसणमिट्टं च, कामभोगा य दुज्जया। नरस्सऽत्तगवेसिस्सा, विसं तालउडं जहा ॥ १३ ॥ . दशब्रह्म
नवरं 'संस्तवः' परिचयः, स चेहाप्येकासनभोगेनेति प्रक्रमः, कूजितादीनि हसितपर्यन्तानि कुड्यान्तराद्यवस्थि-81 बृहद्वृत्तिः |तिनिषेधोपलक्षणानि, भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि-भोगरूपाणि आसितानि-ख्यादिभिरेव
समाधिः ॥४२९॥ सहावस्थितानि, हास्याद्युपलक्षणं चैतत् , गात्रभूषणमिष्टं चेति, चशब्दोऽपिशब्दार्थः, तत इष्टमप्यास्तां विहितं,
तथा काम्यन्त इति कामाः भुज्यन्त इति भोगाः विशेषणसमासस्ते चेष्टाः शब्दादयः, नरस्योपलक्षणत्वात्स्यादेश्व आत्मगवेषिणः 'विष' गरलः 'तालपुटं' सद्योघाति यत्रौष्ठपुटान्तर्वर्तिनि तालमात्रकालविलम्बतो मृत्युरुपजायते, 4 यथे' त्यौपम्ये, ततोऽयमर्थः-यथैतद्विपाकदारुणं तथा स्त्रीजनाकीर्णालयाद्यपि, शङ्कादिकरणतः संयमात्मकभावजीवितस्येतरस्य च नाशहेतुत्वादिति सूत्रत्रयार्थः ॥ सम्प्रति निगमयितुमाह
दुज्जए कामभोगे य, निच्चसो परिवज्जए । संकाठाणाणि सव्वाणि, वज्जिज्जा पणिहाणवं ॥ १४ ॥ धम्माराम चरे भिक्खू, धिईमं धम्मसारही । धम्मारामरए दंते, बंभचेरसमाहिए ॥ १५॥
दुःखेन जीयन्त इति दुर्जयास्तान् ‘कामभोगान्' उक्तरूपान् ‘णिचसो'त्ति नित्यं 'परिवर्जयेत्' सर्वप्रकारं त्यजेत् ||४२९॥ त'शङ्कास्थानानि च' अनन्तरोक्तानि, पूर्वत्र चस्स भिन्नक्रमत्वात् 'सर्वाणि' दशापि वर्जयेद्, अन्यथा आज्ञाऽनवस्था-18 मिथ्यात्वविराधनादोषसम्भवः 'प्रणिधानवान्' एकाग्रमनाः । एतद्वर्जकश्च किं कुर्यादित्याह-धर्म आराम इव पाप
For Personal & Private Use Only
A
Jain Education in
lainelibrary.org