SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ क्तभोगतायां ख्यादिविषयं कौतुकम् , उपलक्षणत्वाद्भुक्तभोगताया स्मृतिं च, 'उपैति' गच्छति स भिक्षुरिति सूत्रार्थः॥ | सभिक्षुकउत्तराध्य. है इत्थं परीषहसहनेन भिक्षुत्वसमर्थनात् सिंहविहारित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाह मध्ययनं. बृहद्वृत्तिः छिन्नं सरं भोमं अंतलिक्खं, सुविणं लक्खणं दंड वत्थुविजं । अंगविगारं सरस्सविजयं, जो विजाहिं न जीवई स भिक्खू ॥७॥ ॥४१६॥ छेदनं छिन्नं वसनदशनदादीनां तद्विषयशुभाशुभनिरूपिका विद्याऽपि छिन्नमित्यक्ता. एवं सर्वत्र । "देवेस उत्तमो लाभो” इत्यादि, तथा 'सरं'ति खरखरूपाभिधानं, "सजं रवइ मयूरो, कुक्कुडो रिसभं सरं । हंसो रवति । :/गंधारं, मज्झिमं तु गवेलए ॥१॥” इत्यादि,तथा-"सजेण लहइ वित्तिं, कयं च न विणस्सई । गायो पुत्ता य मित्ता य, 1 नारीणं होइ वलहो ॥१॥ रिसहेण उ ईसरियं, सेणावचं धणाणि य।" इत्यादि । तथा भूमिः-पृथ्वी भूमौ भवं भौम-भूकम्पादिलक्षणं, यथा-"शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राष्टं च पीड्यते । ॥१॥” इत्यादि । तथा अन्तरिक्षम्-आकाशं तत्र भवम् आन्तरिक्षं-गन्धर्वनगरादिलक्षणं,यथा-"कपिलं शस्य। १ देवेपूत्तमो लाभः ( कोणेषु) २ षडं रौति मयूरः कुट ऋषभं स्वरम् । हंसो रौति गान्धारं मध्यमं तु गवेलकः ॥ १॥8॥४१६॥ ला३ षडूजेन लभते वृत्तिं कृतं च न विनश्यति । गावः पुत्राश्च मित्राणि च नारीणां भवति वल्लभः ॥ १ ॥ ऋषभेण त्वैश्वर्य सेनाप तित्वं धनानि च। Jain Education International ww.jainelibrary.org For Personal & Private Use Only
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy