________________
क्तभोगतायां ख्यादिविषयं कौतुकम् , उपलक्षणत्वाद्भुक्तभोगताया स्मृतिं च, 'उपैति' गच्छति स भिक्षुरिति सूत्रार्थः॥ | सभिक्षुकउत्तराध्य. है इत्थं परीषहसहनेन भिक्षुत्वसमर्थनात् सिंहविहारित्वमुक्त्वा तदेव पिण्डविशुद्धिद्वारेणाह
मध्ययनं. बृहद्वृत्तिः
छिन्नं सरं भोमं अंतलिक्खं, सुविणं लक्खणं दंड वत्थुविजं ।
अंगविगारं सरस्सविजयं, जो विजाहिं न जीवई स भिक्खू ॥७॥ ॥४१६॥
छेदनं छिन्नं वसनदशनदादीनां तद्विषयशुभाशुभनिरूपिका विद्याऽपि छिन्नमित्यक्ता. एवं सर्वत्र । "देवेस उत्तमो लाभो” इत्यादि, तथा 'सरं'ति खरखरूपाभिधानं, "सजं रवइ मयूरो, कुक्कुडो रिसभं सरं । हंसो रवति । :/गंधारं, मज्झिमं तु गवेलए ॥१॥” इत्यादि,तथा-"सजेण लहइ वित्तिं, कयं च न विणस्सई । गायो पुत्ता य मित्ता य, 1
नारीणं होइ वलहो ॥१॥ रिसहेण उ ईसरियं, सेणावचं धणाणि य।" इत्यादि । तथा भूमिः-पृथ्वी भूमौ भवं भौम-भूकम्पादिलक्षणं, यथा-"शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राष्टं च पीड्यते । ॥१॥” इत्यादि । तथा अन्तरिक्षम्-आकाशं तत्र भवम् आन्तरिक्षं-गन्धर्वनगरादिलक्षणं,यथा-"कपिलं शस्य। १ देवेपूत्तमो लाभः ( कोणेषु) २ षडं रौति मयूरः कुट ऋषभं स्वरम् । हंसो रौति गान्धारं मध्यमं तु गवेलकः ॥ १॥8॥४१६॥ ला३ षडूजेन लभते वृत्तिं कृतं च न विनश्यति । गावः पुत्राश्च मित्राणि च नारीणां भवति वल्लभः ॥ १ ॥ ऋषभेण त्वैश्वर्य सेनाप
तित्वं धनानि च।
Jain Education International
ww.jainelibrary.org
For Personal & Private Use Only