________________
उत्तराध्य. अथ पञ्चदशं सभिक्षुकमध्ययनम् ।
सभिक्षुकबृहद्वृत्तिः
मध्ययनं. ॥४१२॥ व्याख्यातं चतुर्दशमध्ययनं, सम्प्रति पञ्चदशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने निर्निदानता
गुण उक्तः, स च मुख्यतो भिक्षोरेव, भिक्षुश्च गुणत इति तद्गुणा अनेनोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्याध्यय-3 * नस्य चत्वार्यनुयोगद्वाराणि पूर्ववद्यावानि तावद्यावन्नामनिष्पन्ननिक्षेपे सभिक्षुकमिति नाम, तत्र च सशब्दो| भिक्षुशब्दश्च दशवकालिक एव निक्षिप्तस्तथाऽपि स्थानाशून्यार्थ भिक्षुनिक्षेपमाह नियुक्तिकृत्
निक्खेवो भिक्खुंमी चउव्विहो० ॥ ३७४ ॥ जाणयसरीरभविए तबइरित्ते अ निहगाईसु । जो भिंदेइ खुहं खलु सो भिक्खू भावओ होइ ३७५ 81 'निक्षेपः' न्यासः भिक्षौ विचार्ये चतुर्विधो नामस्थापनाद्रव्यभावभेदात् , तत्र नामस्थापने क्षुण्णे, द्विविधो भवति |SIngen दाद्रव्ये विचार्ये आगमतो नोआगमतः, तत्रागमतो भिक्षुपदार्थज्ञस्तत्र चानुपयुक्तो, नोआगमतश्च स त्रिविधः-'जाण
गसरीरभविए'त्ति ज्ञशरीरभव्यशरीरे तयतिरिक्तश्च, तत्राद्यौ सुगमावेव, तयतिरिक्तस्तु द्रव्यभिक्षुनिह्नवादिषु, आदि
Jain Education
For Personal & Private Use Only
www.jainelibrary.org