SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ १४ उत्तराध्य. तत्किं वयःस्थैर्याद्यर्थं दीक्षा प्रतिपद्यसे ?, उच्यते हि कैश्चित् दीक्षा वयःस्थैर्यादिविधायिनीत्याशङ्कयाह-'न' इति || इषुकारीयबृहद्वृत्तिः निषेधे जीवितम्-असंयमजीवितम् , उपलक्षणत्वाद्वयश्च तदर्थ 'प्रजहामि' प्रकर्षेण त्यजामि 'भोगान्' शब्दादीन . मध्ययनं. किन्तु 'लाभम्' अभिमतवस्त्वाप्तिरूपम् 'अलामं च तदभावरूपं 'सुखम्' अभिलषणीयविषयसम्भोगजं, चस्य ॥४०६॥ भिन्नक्रमत्वाद् 'दुःखं च बाधात्मकं 'संचिक्खमाणो'त्ति समतया ईक्षमाणः-पश्यन् , किमुक्तं भवति ?-लाभालाभयोस्तथा सुखदुःखयोरुपलक्षणत्वाजीवितमरणादीनां च समतामेव भावयन् 'चरिष्यामि' आसेविष्ये, किं तत् !- है। 'मौनं' मुनिभावं, ततो मुक्त्यर्थमेव मम दीक्षाप्रतिपत्तिरिति भाव इति सूत्रार्थः ॥ वाशिष्ट्याह माह तुम सोदरियाण संभरे, जुन्नो व हंसो पडिसोयगामी। भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिया विहारो॥ ३३ ॥ _ 'मा' इति निषेधे 'हूः' इति वाक्यालङ्कारे त्वं सोदरे शयिताः सोदर्याः, 'सोदराद्य इति (पा०४-४-१०९) यः। प्रत्ययः, ते च समानकुक्षिभवा भ्रातरस्तेषाम् ,उपलक्षणत्वाच्छेषस्वजनानां भोगानां च, 'संभरे'त्ति अस्मार्षीः, क इव - |'जुण्णो व हंसो'त्ति इवशब्दस्य भिन्नक्रमत्वात् 'जीर्णः' वयोहानिमुपगतो 'हंस इव' प्रधानपक्षीव प्रतिकूलं स्रोतः ॥४०६॥ है प्रतिस्रोतस्तद्गामी सन् , किमुक्तं भवति ?-यथाऽसौ नदीस्रोतस्यतिकष्टं प्रतिकूलगमनमारभ्यापि तत्राशक्तः पुनरनु स्रोत एवानुधावति, एवं भवानपि दुरनुचरं संयमभारं वोढमसमर्थः पुनः सहोदरादीन् भोगान् वा स्मरिष्यति, ASALMANGALASSASA Jain Educatio n al For Personal & Private Use Only ww.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy