SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ग्गाहिजंति-जहा एए पवइयगा दिवरूवाइं घेत्तुं मारंति, पच्छा तेसिं मंसं खायंति, मा तुब्भे कयाइं एएसि । अलियस्सह । अन्नया ते तम्मि गामे रमंता बाहिं निग्गया, इओ य अद्धाणपडिवण्णा साहू आगच्छंति, ततो ते 2 दारगा साहू दतॄण भयभीया पलायंता एगम्मि वडपायवे आरूढा, साहूणो समावत्तीए गहियभत्तपाणा तम्मि चेव वडपायवहिढे ठिया, मुहुत्तं च वीसमिऊणं भुंजिउं पयत्ता, ते वडारूढा पासंति साभावियं भत्तपाणं, नत्थि मं-13 संति तओ चिंतिउं पयत्ता-कत्थ अम्हहिं एयारिसाणि रूवाणि दिट्ठपुवाणित्ति ?, जाई संभरिया, संबुद्धा, साहुणो वंदिउं गया अम्मापिउसमीवं, मायावित्तं संबोहिऊण सह मायावित्ते पञ्चया, देवी संबुद्धा, देवीए राया संबोहिओ, | १ व्युद्भाह्येते-यथैते प्रव्रजितका दिव्यरूपाणि गृहीत्वा मारयन्ति, पश्चात् तेषां मांस खादन्ति, (तत्) मा यूयं कदाचित् एतेषामाश्रयत । अन्यदा ते तस्मिन् ग्रामे रममाणौ बहिर्निर्गती, इतश्चाध्वप्रतिपन्नाः साधव आगच्छन्ति, ततस्तौ दारको साधून दृष्ट्वा भयभीतौ पलायमानौ एकस्मिन् वटवृक्षे आरूढौ, साधवो भवितव्यतया गृहीतभक्तपानास्तस्मिन्नेव वटपादपेऽधस्तात् स्थिताः, मुहूर्त च विश्रम्य भोक्तुं प्रवृत्ताः, तौ वटारूढौ पश्यतः स्वाभाविक भक्तपानं, नास्ति मांसमिति ततश्चिन्तितुं प्रवृत्तौ-कावाभ्यामीदृशानि रूपाणि दृष्टपूर्वाणीति ?, जातिः| स्मृता, संबुद्धौ, साधून वन्दित्वा गतौ मातापितृसकाशं, मातरपितरं संबोध्य सह मातापितराभ्यां प्रव्रजितौ, देवी संबुद्धा, देव्या राजा संबोधितः, तावपि प्रबजितौ, एवं ते षडपि केवलज्ञानं प्राप्य निर्वाणमुपगता इति । SPEICHSXX** For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy