________________
बृहद्वृत्तिः
१४
उत्तराध्य. अवचनिमित्तं, उवायणए देवयाणि पुच्छइ नेमित्तिए। ते दोऽवि पुवभवगोवा देवभवे वट्टमाणा ओहिणा जाणिउं इषुकारीयजधा अम्हे एयस्स भिगुस्स पुरोहियस्स पुत्ता भविस्सामो, तओ समणरूवं काऊण उवगया भिगुसमीवं, भिगुणा
मध्ययनं. सभारिएण वंदिया, सुहासणत्था य धम्मं कहेंति, तेहिं दोहिवि सावगवयाणि गहियाणि, पुरोहिएण भण्णति॥३९५॥ भगवं! अम्हं अवचं होज्जत्ति ?, साहूहिं भण्णति-भविस्संति दुवेऽवि दारगा, ते य डहरगा चेव पवइस्संति, तेसिं ।
तुम्भेहिं वाघाओ ण कायबो पचयंताणं, ते सुबहुं जणं संबोहिस्संतित्ति भणिऊण पडिगया देवा, णातिचिरेण | RI रचइऊण य तस्स पुरोहियस्स भारियाए वासिठ्ठीए दुवे उदरे पञ्चायाया, ततो पुरोहितो सभारितो नगरविणि-18
गतो पचंतगामे ठितो, तत्थेव सा माहिणी पसूया, दारगा जाया, तओ मा पपइस्संतित्ति काउं मायावित्तेहिं । । १ अपत्यनिमित्तं, उपयाचयति देवताः पृच्छति नैमित्तिकान् । तौ द्वावपि पूर्वभवगोपौ देवभवे वर्तमानी अवधिना ज्ञात्वा यथा आवा- . मेतस्य भृगोः पुरोहितस्य पुत्रौ भविष्यावः, ततः श्रमणरूपं कृत्वोपगतौ भृगुसमीपं, भृगुना सभार्येण वन्दिती, सुखासनस्थौ च धर्म कथ-[2] दयतः, ताभ्यां द्वाभ्यामपि श्रावकव्रतानि गृहीतानि, पुरोहितेन भण्यते-भगवन् ! आवयोरपत्यं भविष्यतीति?, साधुभ्यां भण्यते-भविष्यतो
द्वावपि दारको, तौ च बालकावेव प्रव्रजिष्यतः, तयोर्युवाभ्यां व्याघातो न कर्त्तव्यः प्रव्रजतोः, तौ सुबहुं जनं संबोधयिष्यत इति | भणित्वा प्रतिगतौ देवी, नातिचिरेण च्युत्वा च तस्यैव पुरोहितस्य भार्याया वाशिष्टया द्वौ उदरे प्रत्यायातौ, ततः पुरोहितः सभार्यो नगरविनिर्गतः प्रत्यन्तग्रामे स्थितः, तत्रैव सा ब्राह्मणी प्रसूता, दारको जाती, ततो मा प्रवाजिष्टामितिकृत्वा मातापितृभ्यां
RCHOREOGARIKCAKCCES
॥३९५
-
Jain Education
For Personal & Private Use Only
www.jainelibrary.org