________________
F
A GANGANGACASSESCREE
पुवभवे संघडिआ संपीआ अन्नमन्नमणुरत्ता । भुत्तूण भोगभोए निग्गंथा पवए समणा ॥ ३६३ ॥ काऊण य सामन्नं पउमगुम्मे विमाणि उववन्ना । पलिओवमाइं चउरो ठिई उक्कोसिआ तेसिं ॥३६४॥ । तत्तो यचुआ संता कुरुजणवयपुरवरंमि उसुआरे। छावि जणा उववन्ना चरिमसरीरा विगयमोहा ॥३६५॥ राया उसुयारो या कमलावइ देवि अग्गमहिसी से।भिगुनामे य पुरोहिय वासिट्टा भारिआ तस्स ३६६ / उसुआरपुरेनयरे उसुआरपुरोहिओ अ अणवच्चो । पुत्तस्स कए बहसो परितप्पंती दअग्गावि ॥३६७॥|४| काऊण समणरूवं तहिअं देवो पुरोहिअं भणइ । होहिंति तुज्झ पुत्ता दुन्नि जणा देवलोगचुआ ॥३६८॥ तेहि अपवइअवं जहा य न करेह अंतरायं ण्हे । ते पवइआ संता बोहेहिंती जणं बहुअं ॥ ३६९ ॥ तं वयणं सोऊणं नगराओ निति ते वयग्गामे । वडंति अ ते तहि गाहिंति अ णं असब्भावं ३७० एए समणा धुत्ता पेयपिसाया य पोरुसादा य। मा तेसिं अल्लिअहा मा भे पुत्ता ! विणासिज्जा ॥३७१॥ दट्टण तहिं समणे जाइं पोराणि च सरिऊणं । बोहितऽम्मापिअरं उसुआरं रायपुत्तं च ॥ ३७२ ॥ सीमंधरो य राया भिगू अ वासिट्ट रायपत्ती य । बंभणी दारगा चेव छप्पेए परिनिव्वुआ ॥ ३७३ ॥
RRRRRRRRRRR
ww.jainelibrary.org
For Personal & Private Use Only
Jain Education