________________
उत्तराध्य.
आसामक्षरार्थः स्पष्ट एव, नवरं 'संघडिय'त्ति सम्यग् घटिता:-परस्परं स्नेहेन संबद्धा वयस्या इतियावत् ४ इषुकारीय
कदाचिद्विगलितान्तरप्रीतयोऽपि दाक्षिण्याजनलज्जादितस्तथा स्युरत आह-'संप्रीताः' सम्यगान्तरप्रीतिभाजः, बृहद्वृत्तिः तथा 'अन्योऽन्यमनुरक्ताः' अतिशयख्यापनफलत्वादत्यन्तस्नेहभाजः, अथवा 'संघडिय'त्ति देशीपदमव्युत्पन्नमेव ।
मध्ययनं. ॥३९॥
मित्राभिधायि, प्रीतिर्बाह्या अनुरागस्तु भावतः प्रतिबन्धः, पठयते च-घडियाउ'त्ति घटिता-मिलिताः, तथा ) भोगभोगे'त्ति भोक्तुं योग्या भोग्या ये भोगास्तान् भोग्यभोगान् भोगभोगान् वाऽतिशायिनो भोगान् , पाठान्तरतः कामभोगान् वा, 'णिग्गंथा पचए समण'त्ति निर्ग्रन्थाः-त्यक्तग्रन्थाः 'प्राव्रजन्' प्रव्रज्यां गृहीतवन्तः, ततश्च । 'श्रमणाः' तपखिनोऽभूवन्निति शेषः । 'दुयग्गावित्ति देशीपदं प्रक्रमाच द्वावपि दम्पती, तथा 'अन्तरायं' विघ्नं| |'ण्हे'ति अनयोः, तथा 'णिति'त्ति निर्यन्ति आधिक्येन गच्छन्ति, के ?-व्रजग्राम' गोकुलप्रायग्राम, प्रत्यन्तग्रा
ममित्यर्थः, गाहिंति अणं असब्भावं'ति ग्राहयतोऽसद्भावमसन्तम् असुन्दरं वाऽर्थ-साधुप्रेतत्वादिलक्षणं प्रेताः 'पिशादूचाश्च' पिशाचनिकायोत्पन्नाः 'पौरुषादाश्च' प्रस्तावात्पुरुषसम्बन्धिमांसभक्षका राक्षसा इतियावत् , 'तेसिं'ति सूत्र-18९४॥
यह'त्ति आलीयेताम्-आश्रयता, किमित्यत आह-मा 'भे' भवन्तौ पुत्रौ विनश्येतामिति ।। अत्र चेपुकारमिति राज्यकालनामा सीमन्धरश्चेति मौलिकनाम्नेति सम्भावयामः इति गाथैकादशकावयवार्थः ॥
SALANGUAGE
Rmjainelibrary.org
For Personal & Private Use Only
Jain Education International