SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Jain Education 1 | कंचुयपज्जुण्णंमि अ हत्थो वणकुंजरे कुरुमई अ । एए कन्नालंभा बोद्धवा बंभदत्तस्स ॥ ३५९ ॥ एतास्तु विशिष्टसम्प्रदायाभावान्न वित्रियन्ते ॥ सम्प्रति प्रसङ्गत एव चित्रवक्तव्यतोच्यते चित्तोऽवि कामेहिं वित्तकामो, उदत्तचारित्ततवो महेसी । अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गओ ॥ ३५ ॥ तिबेमि ॥ ॥ चित्तसंभूइजं समत्तं ॥ १३ ॥ 'चित्रोsपि ' जन्मान्तरनामतश्चित्राभिधानस्तपस्व्यपि, अत्रापि 'अपि:' पुनरर्थे, ततश्चित्रः पुनः 'कामेभ्यः' अभिलषणीयशब्दादिभ्यो विरक्तः - पराङ्मुखीभूतः कामः - अभिलाषोऽस्येति विरक्तकामः उदात्तं प्रधानं चारित्रं च| सर्वविरतिरूपं तपश्च- द्वादशविधं यस्य स उदात्तचारित्रतपाः, पाठान्तरतः - उदग्रचारित्रतपा वा महेषी महर्षिर्वा, 'अनुत्तरं ' सर्व संयमस्थानो परिवर्त्तिनं 'संजम' त्ति संयमम्- आश्रवोपरमणादिकं 'पालयित्वा' आसेव्य 'अनुत्तरां' सर्वलो| काकाशो परिवर्त्तिनीमतिप्रधानां वा 'सिद्धिगतिं' मुक्तिनाम्नीं गतिं 'गतः' प्राप्त इति सूत्रार्थः ॥ 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् । इत्याचार्य श्री शान्तिसूरिकृतायां शिष्यहितायामुत्तराध्ययनटीकायां चित्रसंभूतीयं त्रयोदशमध्ययनं समाप्तमिति ॥ १३ ॥ 1 For Personal & Private Use Only ainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy