SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. चित्रसंभू १३ % पंचालरायाऽविय बंभदत्तो, साहुस्स तस्स वयणं अकाउं। अणुत्तरे भुंजिय कामभोगे, अणुत्तरे सो नरए पविट्ठो ॥ ३४ ॥ बृहद्वृत्तिः तीयाध्य. 'पंचालराआऽविय'त्ति 'अपि' पुनरर्थः, 'चः' पूरणे, ततः पञ्चालराजः पुनर्ब्रह्मदत्तो-ब्रह्मदत्ताभिधानः 'साधोः' ॥३९२॥ तपखिनः 'तस्य' अनन्तरोक्तस्य 'वचन' हितोपदेशदर्शकं वाक्यम् 'अकृत्वा' वज्रतन्दुलवद्गुरुकर्मतयाऽत्यन्तदुर्भेद-12 त्वादननुष्ठाय ‘अनुत्तरान्' सर्वोत्तमान् ‘भुङ्क्त्वा ' अनुपाल्य 'कामभोगान्' उक्तरूपान् 'अनुत्तरे' स्थित्यादिभिः सक- ४ सोलनरकज्येष्ठेऽप्रतिष्ठान इतियावत् 'स' ब्रह्मदत्तः 'नरके' प्रतीते 'प्रविष्टः' तदन्तरुत्पन्नः, तदनेन निदानस्य नरकपर्यव-I सानफलत्वमुपदर्शितं भवतीति सूत्रार्थः ॥ इह चास्य शेषवक्तव्यतासूचिका अपि नियुक्तिगाथाः पञ्च दृश्यन्ते, तद्यथा इत्थीरयणपुरोहियभिजाणं वुग्गहो विणासंमि । सेणावइस्स भेओ वक्कमणं चेव पुत्ताणं ॥ ३५५ ॥ दूसंगाम अत्थि भेओ मरणं पुण चूयपायवुज्जाणे। कडगस्स य निब्भेओ दंडो अपुरोहियकुलस्स ३५६ जउघरपासायंमि अ दारे य सयंवरे अ थाले ।तत्तोअआसए हथिए अ तह कुंडए चेव ॥३५७॥ ॥३९२॥ कुकुडरहतिलपत्ते सुदंसणो दारुए य नयणिल्ले । पत्तच्छिजसयंवर कलाउ तह आसणे चेव ॥ ३५८ ॥ % % % dain Education theatonal For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy