________________
उत्तराध्य.
जानामि योऽत्र सारो-यदिह मनुजजन्मनि प्रधानं चारित्रधर्मात्मकं, चस्य गम्यमानत्वात् , यच मे त्वं साधयसि, चित्रसंभू.
शेषं प्राग्वदिति सूत्रार्थः ॥ किञ्चबृहद्धत्तिः
तीयाध्य. हत्थिणपुरंमि चित्ता! दणं नरवई महिड्डियं । कामभोगेसु गिद्धेणं नियाणमसुभं कडं ॥२८॥ | तस्स मे अप्पडिकंतस्स, इमं एयारिसं फलं । जाणमाणोऽवि जं धम्मं, कामभोगेसु मुच्छिओ ॥ २९॥
हस्तिनागपुरे 'चित्ता' इति आकारोऽलाक्षणिकः, हे 'चित्र ! चित्रनामन् सुने ! दृष्ट्वा 'नरपति' सनत्कुमारनामानं । चतुर्थचक्रवतिनं 'महर्द्धिकं' सातिशयसम्पदं 'कामभोगेषु' उक्तरूपेषु 'गृद्धेन' अभिकाजावता 'निदान' जन्मान्तरे । भोगाशंसात्मकम् 'अशुभ अशुभानुबन्धि 'कृतं' निवर्तितमिति ॥ कदाचित्तत्र कृतेऽपि ततःप्रतिक्रान्तः स्यादत आह|'तस्स'त्ति सुब्व्यत्ययेन तस्मात् निदानात् 'मे' मम 'अप्रतिक्रान्तस्य' अप्रतिनिवृत्तस्य, तदा हि त्वया बहुधोच्यमा
नेऽपि न मचेतसः प्रत्यावृत्तिरभूदिति, 'इदमेतादृशम्' अनन्तरवक्ष्यमाणरूपं फलं' कार्य, यत् कीगित्याह-'जाणमाताणोऽवित्ति प्राकृतत्वात् 'जानन्नपि' अवबुध्यमानोऽपि यदहं 'धर्म' श्रुतधर्मादिकं कामभोगेषु मूर्छितः-गृद्धः, तदेत
कामभोगेषु मूर्छनं मम निदानकर्मणः फलम् , अन्यथा हि 'ज्ञानस्य फलं विरति'रिति कथं न जानतोऽपि धमोनुष्ठानावाप्तिः स्यादिति भाव इति सूत्रद्वयार्थः ॥ पुनर्निदानफलमेवोदाहरणतो दर्शयितुमाह
SAXT-
dalin Education international
For Personal & Private Use Only
www.jainelibrary.org